SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 138 業赛業業業裝業業業業業器紧器紧养業器器需罪業悉器高 नेकविधविवरसंकुलानि तथाहि कानिचित्कट वातिस्थर ...यानि कानिचि कम्बल पूर्व मध्यमविवरथत संकुलानि कामिचिरपुनरति सूक्ष्मविवरसंकुलानि यथा वासांसि तथा तानि देशघातीनि रसस्पईकानि स्तोकस्ने हानि भवन्ति वैमल्यरहितानि च उक्तं च देविघाइत्तणयोः यरोकट कंबलं यसकासो विविहबहुच्छिद्द भरियो अप्पमिणेही अविमलोब अधातिनीनां तु रसस्पर्द्ध कानि स्वरूपेणम सघातीनि नापि देशघातीनि केवलं सर्वधातिरस्साहकसंघर्षत: संवैधातिरससदृशानि भवन्ति यथा स्वयमचौरा अपिचौरसम्पर्कतश्चौरप्रतिभागा उक्तं च जाणनविनउघाडूमामि ताणंपि सवधादूरसो जायपाडू सगामेण चोरयावेच चोर ग 1 तदेवमुक्तानि सघातीनि देशघातिनिच रसप ईकानि सम्प्रतियथा बायोपयमो भवति तथा भाव्यते तत्र देशघातिनीनां मति ज्ञानावरग्रीयादिकर्म प्रकृतीनां सर्वधातीनि रसस्पईकानि अध्यवसायविशेषतो देशघातीनि कल शक्यन्ते तथा खाभाष्यात् कथमेतदबसेयमिति चेत् उच्यते इह यदि बंधमएव देशघातीनि रसस्पर्डकानि भवेयु ध्यवसायविशेषतस्तथापरिणमनेनापि समिति जानादीनामभाव एव सर्वयाप्राप्नोति तथाहि मत्यादीनि ज्ञानानि क्षायोपमिकानियत उक्तामनुवोगहारेषु वयोवसमिया भाभिशि, बोहियनाणलड्डी खोक्समिया रुयणाणलही पोक्समिया मोहिनाणलही इत्यादि चयोपायमच विपाकोदयवर्तीनां प्रकृतीनां देशघातिनामेव रसस्यह काना मुदयेभवन्ति न सर्वधातिनां देशघातीनि च रसपईकानि बन्धमधिसत्यानित्तिवादरसंघरायाः संख्ये येषु भागेषु गतेषु सत्सु सत ऊई प्राप्यते ततस्तस्या अवस्वाया अर्वा सर्वथामति चानादीनि न प्राप्नुवन्ति सर्वघाति रसस्पर्व कविपाको दयभावतस षां च योपयमा संभवात् अयच मतिनानादि बलप्रभावस्वस्था अवस्थायाः संप्राप्तिः तत इतरेतराश्रयदोष वैवस्वत मुखोपनिपातित्वाब कदाचि दपिमतिज्ञामादिसम्भवः भपिच मतिशुताचाना चक्षुदर्शनान्यपि क्षायोपथमिकानि क्षयोपशमञ्च यदिविपाकोदये भवति ताई देशवातिरसस्पई कानामेव न सर्वधाति रस 而张器装諾諾諾諾米諾諾米茶業辦諾雅業装米米米 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy