SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir HA 蒂莱蒂米諾諾諾號號號紫米紫紫米諾諾諾將業 स्थाई काना देशघातीनि च रसस्पई कानि अनिवृतिवादरसंपराथाहायां ततस्तेषामपि सतो गर्भावः प्राप्नोति अथचन घातिरसस्य सर्वजीवानामपिता मवस्थामप्राप्तानामसूनिविद्यन्ते ततोषश्चमेतकुररीकर्तव्यं भवन्ति देवघातिनौनां प्रकृतीनां सर्वधातीन्यपि रसस्पर्वकान्यध्ययसायविश्वेषतो देशधातीनौति अथ यथादेशघातिनि रसस्पई कानि अध्यवसायविशेषतो देशघातीनि भवन्ति तथा सर्वघातिनो: केववज्ञानावरण केवलदर्शनावरणवोरपि कस्यानोप जायन्ते उच्यते तशा स्वाभाव्यात् तथाहि तथाकपाएव पुजला: केवलज्ञान केवदर्शनावरण याग्यिायेहिस्थानकर सपरिणता अपि न देशघातिनो भवति नापि तेषां विपाकोदयनिरोधसंभवः शेषाणांत सर्वघातिप्रकृतीनां रमपई कानि भवत्येवाध्यवसायविशेषता विपाको यविष्काजि तथा स्वाभा व्यादेतच्चावसीयते तथाकार्यदर्शनानथाहि सम्यक्त्वसम्यग मिथ्याच देशविरतिसामायिक च्छ दोपस्थापन परिचारविशुहिक सूचासंघरायसंयमाः चायोप शमिका उपवयते यतउक्त खउपसमियासम्ममा लही उपसमियासम्मामिच्छ दं मणलही खोक्समिया सामाइयलही वयोवसमियाछ मोबट्टावालही एवं परिहारविमुद्दीयलद्दी मुहमसंपराययलही उपसमियाचरित्ताचरितलवी इति अन्यत्वाप्य त मिच्छत्तजमुचतं खीणं * अमुन्न तरखीणं अणुइयं च उवसंतं मीसीभावपरिणाय वेषजतं खउवसमं तथा जययत्य परामयतिचा प्रत्याख्यानारतः कषायां तान् स ततो* बेन भवेत्तस्य विरमणे वुहिकल्याच्छ दोपस्थाप्य' वा वृत्तं सामायिकं चरित्व' वा स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् चवोपशमञ्च भवति विपाकोदयनिरोधे ततोऽवसीयते भवन्ति मिथ्यात्वाप्रत्याख्यान प्रत्याख्यानावरणादीनां सर्वधातिप्रकृतीनां सर्वधातीमि रसस्पई कान्यध्यवसायविशे षतोविपाकोदयभावयुक्तानीति कृतं प्रसंगेन तवावधिज्ञानावरणप्रकृतीनां तथाविधविशुद्धाध्यवसाय भावतः सर्वधातिषु रमस्पई केषु देवघातिकप तयापरिणमितेषु देशघातिरसस्पई केष्वपि चातिस्निग्ध वल्परमाने अमावलिकामाप्तस्यांशस्य क्षयेनुदीर्णस्यचोपशमे विषाकोदयविष्क रूपे जीव NEXXXKANEK**KEN For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy