SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 紫米米米能影素苯基苯器紫米米米米米器洲辦法灘諾器, मनुष्याणां चावधिज्ञानं नावश्यंभावि ततः समानेपि चायोपयमिके भवप्रत्ययादिदं भिद्येते परमार्थत: पुन: सकलमण्यवधिज्ञान क्षायोपमिकं सम्प्रति चायोपञ्चमिकखरूपं प्रतिपादयति कोहेब यउपसमियन्ति को हेतुः किं निमित्त यहयादवधिज्ञानं बायोपमिकमिलाच्यते पत्रनि वचनमभिधातु काम चाइ खुउवसमियमित्यादि चायोपमिकं येन कारणेन तदावरणीयानां भवधिज्ञानावरणीयानां कम्मणामुदीनां क्षयेश चनु * दौर्यानामुदयावलिकामप्राप्तानामुपशमेन विपाकोदयविष्कभणलक्षणेनावविज्ञानमुत्पद्यते तेन कारणेन चायोपथमिकमित्य च्यते क्षायोपशमश्च देशघातिर रसस्पर्धकानां उदये सति भवति न सर्वधातिरसस्पर्क कानां पथ किमिदं देशघातीनि सर्वधातीनियार सस्पई कानीति उच्यते इह कर्मणां प्रत्ये कमनंता तानि रसस्यह कानि भवन्ति रसस्पई कस्वरूपं च कर्मप्रकृतिटीकायां सप्रपञ्चमुपदर्शितमिति न भयो दी ते तत्र केवलज्ञानावरणीयादिरूपाणां सर्वाति तिनां प्रकृतीनां सर्वाण्यपि रसस्पई कानि सर्वधातीनि देशघातिनीना पुन: कानिचित्मघातीनि कानिचिहशघातीनि तत्र यानि चतु:स्थानकानिनि * स्थानकानिमा रसम्बईकानि तानि निमयत: सर्वेषातीनि हिस्थानकानि पुन: कानिचि राधातीनि कानिचिमर्षधातीनि एकस्थानकामि त सर्वाग्यपि जोणिबाणयकोहेऊ खाऊबसमियंखाओ वसमियं तयावरणिज्जाणं कमाणं उदिपाणं खएण अणुदिणाणं उसमे * अने 1 पं०पंचेंद्री तिथंच संगोपर्याप्ता सम्यग्दृष्टीने मुलगुण उत्तरगुणना शोषसम करो अवधि उपजे को किस्ये हे हेते खा. क्षयोपसमिक थी अव विग्यान उपजे ते तेहक्षयोपसमी कहीये त० ते अवधिना यावरण कर्म एतले ते अवधि ग्याननो आवरण छांदनरूपदांकणोछे तेकर्मामध्ये उजेउद यहवाछे तेहनोतो ख०क्षयधयोछे तेक्षबकह्याके अ०चने जेकमनो अण उदयो तेइनो उ०उपसमभावके एतले जे उदय पाबा तेहना चयबी उदय 装器米跳跳跳跳米紫米蒸業养养养號张器养地栽器 भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy