SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyarmandie नंदी टी० सूब 张米器米米米米米米米諾米米米器樂器貓號 मेवभेदानां सप्रपञ्चस्वरूपकथनेन पृथवियताः स्याप्यते दयते उपमाप्रदर्शनेन यथा गौरिव गवय इत्यादि निदर्थ ने हेतदृष्टांतोपदर्शनेन उपदी ते निगमनेन शिष्यवृद्धौ निःश व्यवस्थाप्य ते सांप्रतमाचारांगग्रहणफलं प्रतिपादवति सेएवमित्यादि सइति पाचारांगनातकोभिसंवध्यते एवमात्माएवं रूपो भवति अयमनभावः अभिवाचारागे भावतः सम्यगधीते सति तदुक्तक्रियानुष्ठानपरिपालनामाक्षान्म नवाचारो भवतीति पाच टीकाकत् तबुक्त क्रियापरिणामा बतिरेकात्मएवाचारो भवतीत्यर्थः इति तदेवं कियामधिकृत्योत संप्रतिज्ञानमधिकृत्यात एवंनायति यथा पाचारगिनिवहाभाया स्तथा तेषां भावानां ज्ञाताभवति तथा एवं विनायन्ति यथानियुक्तिसंग्रहणि बदाहरणादिभि: विविध प्ररूपितास्तथाविधं जाताभवति एवं चरणकरण प्ररूपणा पाचारे पाख्यायन्ते सेत्त पायारेएति सोयमाचारः सेकिंतमित्यादि अथ किंतत्सूत्रकृतं सूचपैशून्ये सूचनात् सूत्रं निपातनाद्रुपनिष्पत्ति: भाव निदंसिज्जति उवदंसिज्जति सेएवं श्राया से एवंनाया सेएवंविखाया एवंचरणकरणपावणा धाषिजतिसेतं पायारे __ सेकिंतं सूयगडे सुयगडणलोएसूइज्ज अलोएसूइज्जइ लोयालोएसूइज्जद् जीवामूळति अजीवासूइज्जति जीवाजी निशुलपणु मा० सामाकियातशे ते इमभणीने जे आचारंग श्री भाचार कक्षीने एक एहबोले इमभणी ए. ते पाचारंगथकी ए० एणेप्रकारे आचार गोचर बिनयादिकनेकरियेकरीच श्रमणधर्मनाक पिंडविध्यादिक तेहनावली के हवाछे प० परप्याने करिये था सामान्य प्रकारेकच्या से तेएप्रथम पाचारंग से तेचहिये कि० किस्यमु० तेसुबकतांग म तेसुत्रकृतांगजिणे ते मुयगडाने विषे या अलोकमुचीई लो. लोकचलोक विडते लो लोका लोकने मु० विचारयो जी जीवपदार्थ संचौदू चेतनालखण अ अजीवपदार्थने धर्मास्तिकायादिक जिहां मुचीये अजीवनो जी० जीवनजीवविद् भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy