SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 米米米米米米米諾器端端狀洲洲米米米米米米米 भाषितमंगुल्याभरणं रहा सम्यक्त पाई गोमयेनातं संलग्न तत्तत्र ततस्तस्मिन् शुष्क मुक्त कूिपांतराभ्यानीय भतोजलेन परिपूर्णः सकूपरतिचोप रिमांगुलपाभरणः शुष्कगोमयस्तटस्थेन सताम्टहीत मंगुल्याभरणामभयकुमारणासतश्चानंदकोलाहलो लोकेन निवेदितं राज्ञो राजनियुक्तः पुरुषैरा कारितोऽभयकुमारो राजागता रानः समीपं मुमोच पुरतो गुल्याभरणं पृष्ठश्च राज्ञायम कोसित्वं अभयकुमारणोक्तं देवयुगदपत्यं राजामाच कथं ततः प्राक्तन हत्तांतकथितवान् ततो जगाममहाप्रमोदं राजाचकारोत्संगे अभयकुमारं चुबितवान् सम्न हे पृष्ठश्च श्रेणिकेनाभयकुमारो यत्मकतेमातावर्त ते ते नोक्तं देववधि:प्रदेश ततो राजा सपरिच्छदस्तस्या संमुखमुपागमत् अभयकुमारचा समागत्यकथयामास सर्व नन्दायातः सामानं मंडयितुमहत्ता निषिवाचाभयकुमारण मातन कल्पते कुलस्त्रीणां निजपतिविरहितानां निजपतिदर्थनमन्तरेण भषणं कर्तु मिति समागतो राजाप पातरानः पादयो नन्दासन्मानिता भूषणादिप्रदानेन अतीवराजासन प्रवेशिता महाविभूत्या नगरं सपुत्रास्थापितञ्चाभयकुमारोमात्यपदे अभयकुमारस्यात्पत्तिकी बुद्धिवः तथा पडत्ति पटोदाहरणं नसावाना हौ पुरुषावेकस्याच्छादनपट: सौत्रिकोपरस्योगमय: तौ च सहगत्वा युगवत् नात प्रवृत्ती तत्रोणमयपटस्वामी स्व पट' विमुच्य द्वितीयस्य सक्त मौत्रिक पटं स्टहीत्वागन्तु' प्रस्थितो हितीयोयाचते रूपटसन प्रयच्छति ततो राजकुले च व्यवहारो मातस्तत: कारणिके ईयोरपि शिरसीक कितिकवावलेखीते ततावलेखने कृतेसति अर्णमयपट स्वामिनः शिरसि अर्णवयवाविनिर्जग्मुस्ततो ज्ञातं नूनमेष न सौवकपटस्य स्वामीति निम्टीतो परस्य समर्पितः सौत्रिकः पट: कारणिकानामौत्यक्तिकी बुद्धिः सरडत्ति सरटोदाहरणं तद्भावनाकस्य चित्पुरुषस्य पुरीषमुत्स, जत: सरटोगुदस्याधस्ताहिलं प्रविशन् पुच्छेन गुदं पृष्टवान् ततस्तस्यै वमजायत शंका नमुदरे मे सरटः प्रविष्टः ततो महंगतो मस्तीमतिं कुर्वन्न तीव दुर्बलोबभूव वैद्यश्च पप्रच्छाच ज्ञातवान् असंभवमेतत् केवलमस्य कथंचिदाशंका समुदपादि ततसोऽवादीत् यदि मे यतं रूपकाणा प्रयच्छसि ततोहं 张器器器帶蓋帶蒂器兼紫紫器类器米諾諾諾諾器涨潮 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy