SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. मनमथमनोरथानापूरवन् पश्चविधभोगशालसो वभव कतिपयवासरातिकमे च नंदायागर्भाधानं बभूव इतश्च प्रसेन जितखांतसमयं विभाव्यवणिकस्य परंपरयावार्तामधिगम्य तदाकारण्याय सत्वरमुष्ट्रवाचनान्पुरुषान्प्रेषयामास नेचसमागस्योगिक विषप्तवन्तो देवशीघ्रमागम्यतां देव:स वरमाकारयति 285 ततो नन्दासमापन्नसत्वामापृच्छा अन्ह रायगिहे पंडरफुद्दगोबालाज अन्हें हिं कज्ज तो एन्जनिभएडाक्य कचिचिखित्वाण कोराजम प्रतिक्षित * वान् नंदायाच देवलोकच्य तमहानुभाव गर्भसत्वप्रभावत: एवं दौपदमुपपादियदई प्रवरकुंजरमपिरूढानिखिलजनेभ्यो धनदानपुरस्मरमभयदानं 'करो मीति पितातदित्य भूतं दौपदमुत्पन्न चावा राजानं विचन परितवान् कालकमेण च प्रमयसमये प्रातरादित्य विधमीवदयादिशः प्रकाशयनजायायत परमस्त नुस्तस्य च दौहदानुसारेणाभय इति नामचकेसापि चाभयकुमारो नन्दनवनान्तर्गत कल्पपादपव तत्र सुनेन परिवईने शास्त्राग्रहणादिकपि यथाकालं कृतवान् अन्यदाच स्वमातरं पप्रच्छमातः कथं मे पिसाभदिति तमः सा कथयामास मूलत पारभ्यसवं यथावस्थितं वृत्तांतं दर्शयामास च लिखि तान्यक्षराणि ततो मारवचनतात्पर्यावगमतो लिखिताक्षरार्धावागमतच चातमभयकुमारेण यथा मे पिता राजग्र हे रामावत ते इति एवं च सात्वामा *तरमभाणीत् बजामो राजप्ट हे सार्थेन साक्यमिति सा प्रत्यवादीत् वत्स यगणसि सत्करोमीति सतोऽभयकुमारः खमावासह सार्थन समं चलित: प्रा तोराजरहस्य बहि:प्रदेशं ततोऽभयकुमारतब मातरं विमुच्यते प्रवर्तते संप्रतिपुरे कथंयाराजादर्शनीय इति विचिंत्य राजटहपुरं प्रविष्टस्तत्र च पुरप्रवेशे एवनिर्जलकूपतटे समं ततो लोक: समुदायोनावतिष्टने पृष्टं चाभायकुमारण किमित्य ष खोकमेलापकः ततो लोके नोक्तमस्य मध्य राशो गुल्याभरणमा सेतद्योनामतटेस्थित: वहसन स्टङ्गाति तस्मा राजा महतौं वृत्ति प्रयच्छतति ततएव श्रुतेष्टष्टाः प्रत्यासन्नवर्तिनो राननियुक्ताः पुरुषारण्ये वमेवक थितं ततोऽभयकमारणोक्त महंतटेस्थितो सहीष्यामि राजनियुक्त: पुरुषकक्त सहाण वं यत्पतिचात राचा सदव करिष्यति ततोऽभयकुमारण परि . 卡器業業器兼紫紫器業著鞋業需業蒂器茶業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy