SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** * मंदी टी. पुनरवधिनानि जघन्यतः चे पंचविंशतियोज नानि पश्यति उत्कर्षतो' पसंख्य यानहीपसमुद्रान् नागकुमारादयः पुन: सपिस्तनित कुमारपर्य साजघन्यत: पञ्चविंगतियोजनानि पश्यति उत्कर्षतः मं ण्यवान द्वीपसमुद्रान् एवं व्यन्तरा अपि तथाचोक' परकुमाराभते पोषियाकेष खेत जागति पासंति गोयमा जहन्ने णं पणषीसंजोयणाई उचो सेणं असंख्य ज्जदोष समुह गोहिया जाति पासंति एवं जावथपिय कुमारावाण मंतराजहा नागकुमारा इह पंचविंशनियोजनानि भवनपतियोम्यन्तरा जघन्यतस्त पश्यन्ति येषामायुर्दशवर्ष साचप्रमाणे न शेषाः पाच भाष्य कृतपण वौनजोयणाइदसप सम हम्म पाठिई जेसिमितिज्योतिष्का पुनर्देवाजघन्यतोपि संख्ये यान् द्वीपसमुद्रानवधिमानतः पश्यंति उत्कर्षतोषि संख्य थान् * होपस मुद्रामवधिज्ञानतः पश्यंति केवलमधिकतरान् चदाइ जोसियार्थभंते केवड्यं वित्त मोहियानाति पासंति गोयमाजहन्न विसंखे जडीब समुद्दे उकासे विसंचन दीव समुहे सौधम्म कल्पवासिनोदेवाः पुनरवधिज्ञानतो जघन्य नागुतासंख्येयभागमाव पश्यन्ति उत्कर्षतोऽधसाद्रत्नप्रभायाः पृथिव्या: मन्तिममवस्त भागं यावत् तिर्यक्षु असंख्य यान् द्वीपसमुद्रान् अईत स्वकल्यविम नस्त पध्वजादिक एव मौयान देवा अपि भवाइनन् गुला संख्ख वभागमावक्षेत्रपरिमितावधि: सर्वजघन्यो भवति सजघन्यश्चाव धस्सियंग मनुष्य वेवन शेषेषु यताच भाष्यकत् स्ख कृतभाष्यटीकायो उत्कृष्टो मनुष्य वेवनान्य षु मनुष्षतिर्यग योमिष्व व जघन्योनान्येषुशेषाणां मध्यमएवेति तत्कथमिक सर्वधन्यचक्न: उच्यते सौधर्मादिदेवाना परभविकोप्य पपातकालेवधिः संभवति सच सर्वजघन्योपि कदाचिदवाप्यने सपपातानांतरं तुतवन: ततो न कश्चिदोषः पाच दुःखमांधकारनिमग्ननि नप्रवचनप्रदीपो जिनमद्रगणिक्षमाश्रमणः बेमाथियाशमंगुलभागमसंखं जहन्नमोई वववाएपरभवितवजोडोइतोपच्छाएवंसनत्कुमारादिदेवाचाम पिद्रष्टव्यं नवरमधोभागदर्शन विशेष सत: सप्रदर्शने सनत्कुमारमाहेन्द्र देवा अवतान् शर्करप्रभायाः सर्या तिममधस्तनं भागं यावत्पश्यन्ति बायोक ** *NENERK 辦淋洗米器器端點誰誰器器誰能鼎鼎識點講講講講 * ** marate For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy