SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatitm.org Acharya Shri Kallassagarsur Gyanmandir 张器器羞諾諾器张諾諾米諾諾諾諾諾諾諾器器器梁諾諾業 लांतकदेवास्तृतीय पृथिव्याः महाशुक्रसहचारकल्पदेवाश्चतुर्थरथिव्याः पामतप्रायतारणाच्यु तदेवाः पञ्चमष्टथिव्याः अधस्तनमध्यम वेवकदेवाः षष्ठष्टथि व्याः भोपरितनग्रैवेयक देवाः सप्तमष्टथिव्याः अनुत्तरोपपातिनःसंपूर्णलोकनानिं चतुईशरवात्मिकामिति उक्त च प्रज्ञापनायां मोहम्मगदेवार भंते केवयं खेत उहिणा जाणंति पासंति गोयमाजसच या अंगुलम असेच्नभागं उसोसेणं जावडूमीसेरयामभाए पुढवीए हे ठित चरिमंत तिरियं जाब म संखेजदीवसमुद्दे उड्ढे जावसगाई विमाणाई मोहिया जाति पासंति एवं ईसामागदेवा वेसमण कुमारदेवा एवं चैव न वरंबहे जावदोच्चाए सक्क रप्यभाए पुढवीए चरिमंते एवमाहिं ददे वाविझलोगलतगदेवातच्चाए पटवी हे ठिह चरिमंते महासकस हमारे देवा चउत्थीए पंकपभाए हे ठिल्ल पुढवीएहे ठिल्ल चरिमंते 2 आणयपाण धारण अच् य देवा अपंचमाए धूमप्यभाए पुढवीए हि ठिल्ले चरिमंतेहि ठिममज्झिमगे वेज्जगदेवा अहे जावट्ठी एतमाए पुढवीएहि ठिो चरिमने उपरिमगे वेज्जगदेवा ते केवडूयं खेत मोहिणा जाणंति पासतिगोयमाजहन्न गं अंगु लम्म असंखेज्जभागं उचोमेणं अहें सत्तमाए पुढवीए हेठिल्ले चरिमंते तिरियं जाव पसंखेनदीवसमुह छड्ढ जावसगाडू विमाणामोहिणा जाणंति पासंति अणु त्तरो ववाई याणं देवाणं भंते केवयं खेत मोहिया जाति पासंति गोयमासं भिन्न लोगनालिं जाणंसिपासंति सम्पति नारकादीना * मेवा वधे: संस्थानचिन्य तेतब नारकाचामवधिस्तत्प्राकारसप्तो नामकाष्ठसमुदायविशेषोयोनदी प्रवाहणाव्यमानोदूरादानीयते स चायतख्यत्रभवति तदाकारोवधि रकाणां भवनपतीनां सर्वेषामपि पचकसंस्थानसंस्थितः पहुंको नामबाटदेशे धान्याचारविशेषः सपोायत उपरिचकिञ्चित् संक्षिप्तः व्यत राणां पटहसंस्थानसंस्थितः पटह पातोद्य विशेष: सच किश्चिदायत: उपर्यधश्च समप्रमाण: ज्योतिष्कदेवानां भारी संस्थानसंस्थितः महरीचर्मावनववि सौर्शवलयाकारा आबोद्यविशेषरूपा देशविशेषे प्रसिहाः सौधर्मदेवादीनामच्युत देवपर्यन्तानां पदङ्गसंस्थानसंस्थित: चदंगो बाद्यविशेषः सचाधस्ताहि 罪器器恭器器諜罪米米米洲樂器需洲洲器端需諾諾需要 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy