SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandir नंदी टी० **** *** सीर्ण उपरिच तनक:सुप्रतीत: ग्रेयेयकदेवानां ग्रथितपुष्यसशिखाक भतचंगेरीसंस्थानसंस्थितामनुत्तरोपपातिक देवानां कन्या चोलका परपर्यायजवनालक संस्थानसंस्थितः उक्त'चनेरयाणं भंते श्रोत्री किंसंठाणसंतिए पत्ते गोयमा तप्पागारसंठाणसंठिए परमत्त असुरकुमारापुका गोयमा पाहगसंठाण संठिए पहने एवंजावयणिय कुमाराणं वाचमतराणं पुछा गोयमा पडसंठाणसंतिएपाते जोइसिवाणं पुच्छा गोयमा उहरिसंठाणसं ठिए पन्नत मोहम्मदेवार्ण पुच्छागो मुईगसठाणसंठिए पन्चत्त एवं जाव अच्चुयदेवाग्मंगेवेज्जगदेवाचं पुच्छागोयमापुषफचंगेरीसंठाणसंठिए पत्ते पात्तरोवाइयदेवा पुच्छा गोयमाजवनालगस्ठाणसं ठिए पत्ते त प्राकारादीनां च व्याख्यानमिदं भाष्यकदा तष्येण सभागारोमोही नेउसवावयतसो उहाययोउपल्लो उवरिंच सकिंचि सखित्तो नच्चाय उसमो वियपडहो हेठो वरिपई एसो चम्मावणड विच्छिन्नवलयरूवाय डल्लरिया उट्ठाइ उमुगोहेठारु हातहोवरि तणुगोपुप्फसिहावलिरडू याचंगेरी पुप्फचंगेरीजवनालउत्तिभन्न उभोसरकंपप्फवुउकुमारीए इतितिर्यग्मनुष्याणांचावधिर्नानासस्थानसंस्थितोययास्वयं भरमणो दधौमत्स्याः पिच तत्र मत्स्यानां वलयाकारं संस्थानं निषिष्ठं तिर्यग्मनुष्यावधित तदपि भवति उक्तंच नाणागारो तिरियमणुएमुमच्छासयंभ रमणोव्व तत्ववलंयं निसिहं तस्य पुणतयि होज्जाशि तथाहि भवनपतिव्यन्तराण्यामई प्रभूतवधिर्भवतिवैमानिकानामधः ज्योतिकनारकाणां तिर्यग विचित्रो नरतिरक्षा पाच भवणववंतराणं उड्डबडगो पहोवसेसानारग जोसियाणं तिरियं उरालिउचित्तोतदेवमुक्तमानुगामिकमवधिज्ञान तथा ज्जाणिवा जोयणाईजाण पासद् सेतं पाणुगामियं अोहिनाणं सेकिं तं अणाणुगामियं घोहिनाणं अणाणगा उ० अवधम्यानकहीये 1 मे ते अथ हिवे किं कुण प. अशाणुगामिक छ. अवध ग्यान: अ० अ० अवधिम्यान ते जेवनानुगामिक उ० अवधि म्यान **********KXEKANK** *******WWWH*** भाषा K* 2. For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy