SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Maha Jan Aradhana Kendra www.kabatih.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 諾諾諾柴器兴梁器器张米諾諾器紫米紫米粥黑米 * ख्य वगुणा तेभ्योपि भवन पतिदेवीभवोनं तरागता: सिहा: महोयगुणा तेभोपि भवनपतिदेवेभधोनंतरागता: सिहासंप्रयगुणाः ततोपि व्यतरीभगोनंत रागता: सिहा: संख्य वगणा: भोपियंतरदेवेभयोमंतरागता: सौहाः संवगुणानेभोपि ज्योतीष्वदेवीभयोनंतरागता: सिहा मधयगुणा स्त भयोपि ज्योतिष्कदेवेनोऽनंतरागताः सिंहाः सङ्ख्य वगुणा तैभयोपि मनुष्य स्त्रीयोप्यनंतरागता सिद्धाः संयगुणा: भयोपि मनुष्येभोनंतरागताः सिहाः संख्ये *यगुणा तेभोपि प्रथमनरकष्टथियौतोनंतरागता: किहा महोवगुणाधोपि तिर्यग्योनिसियानंतरागता: सिंहाः मय यगुणा तेभोपि तिर्यग्दोनि केभयो भतरागता सिहाः सा वगुणाः तेभयोप्यनुत्तरोपपातिदेवेभयोऽनंतरागता सिहा संख्येवगुणा तेभयोपि ग्रे चेयकेभोनंतरागता:सिद्धाःससे यगुणा तैभवायच्य त देवलोकार्मरागताः सिवा संख्ये बगुणा तेभोपि पारणदेवलोकादनंतरागताः सिहासंखोयगुणा एवमधोमुखंतावत्र यं यावत्मनत्कुमारा दनंतरागता सिलाः संवगुणा तत ईमानदेवीभयोऽनंतरागता सिहा: संग यगुवा:ततापि सौधर्म देवीभप्रोनंतरागताः सिहास एवं यमुथा तेभोपीशा नदेवेभानंतरागता: सिहा संवगुणाः नेभोपि सौधर्मदेवेभयोानंतरागता सिद्धा संखेयगुग्णाः उक्त'च नरगचलत्थी पुढवीतञ्चादोतरू पुढविधाज * भवश्वदेवि देवाएवं वणजोइसायपि 1 माईमणुमनारय घढमातहतिरिक्खे तिरियावदेवाणुतराई मध्येषिमण कुमारता / इसाणदेविसोहम्मदेवि ईगाणदेवमोचमा सवेविजका कमसो अणंतरा पाउसंवगुणा / गतंगतिहारं सम्प्रतिवेदहारं सत्र सर्व स्तोका नपुसकसिहाः तेभ्ध स्त्रीसिद्धाः संख्येय गुणा ततोपि पुरुषसिहाः संख्य वगुणा उक्तं च थोष नपुसइत्यो संखासखगुणातो पुरिमा तीर्थद्वारे सर्वस्तोका शीर्थकरीसिद्धा तत:तीर्थकरीतीर्थप्रत्येक बुद्धसिवाः संखेग्यगुग्णा:नेभोपि तीर्थकरीतीर्थे अतीर्थकरासिवाः संख्य यगु० तेभ्योपि तीर्थकरतीर्थे एवातीर्थकरसिंहाः संख्य यगुणातेभासीर्थकरसिद्द : अनंतगुणातेभोपि तीर्थकर तीर्थे प्रत्ये कबुद्धसिसाः संखेज्यगुणा तेभ्योपि तीर्थकरतीर्थएव साधी सहाः संथ यगुणाः तेभयोपि तीर्थकरतीर्थे एवातीर्थकर 諾諾諾諾米器黑米米謂牆米諾端端端課業諾米諾諾諾器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy