________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 職業聯影業業業業张狀能兼義兼潍柴柴柴 * निवर्ग ते ततः प्राणिकिंसोत्पादितकम्म नित्यर्थमवश्वमहिमामेवनीय उक्तं च तम्हापाणिवहोवज्जियम कमा खवणहेज उवहविरई काययासंवररूव त्तिनियमेण अथाहेतकं न तर्षितदति घरविषाणवत् तत्कथं तदपगमाय प्राविधोद्यमो भवतः अवाहेतुकमस्ति यथाकाशताकाशस्खे बतखापिन * कथंचन विनाशइत्यफलत्वान्न कार्यप्राणिवधः यदप्युक्त ये तु प्रागुपासपुण्यकर्मवशतः सुखासिकामनुभवन्तोवतिष्ठते न ते व्यापादनीया इति तदप्ययुक्त * यतः पुण्यपापक्षयान् मुक्तिस्ततो यथापरेषां पापक्षपणाय व्यापादनेभवत: प्रतिस्तथा पुण्यक्षपणायापि भवतु अथ पापदुःखानुभवफलं ततो व्यापादनेन * दुखोत्पादनतः पापं क्षयितु शक्यं पुण्य वासातानुभवफलं ततस्तत्कथं दुःखोत्यादनेन क्षपयितुं शक्य सातानुभवफलं हि कर्मसातानुभवोत्पादनेनैव क्षप यितुं शक्य नान्यथा तदपि न समीचीनं यतोयत् पुण्य विशिष्ट देव भवधेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्यासन्त्रीक्रियते प्रत्यासन्नीकृतं च प्रायःस्वल्प * कालवेद्य' भवति ततएवं पुण्य क्षपणस्यापि संभवात्कथं न व्यापादनेन पुण्यपरिक्षयः अथ व्यापादनानन्तरं विशिष्ट देव भवबेदनीयः पुण्योदयः संदिग्धः * कस्यचित् पापोदयस्थापि संभवात् ततोनव्यापादनं पुण्यमनुभवत: कर्तु मुचितं यद्य वमितरत्वकथं निश्चयः इतरवापिहि संदेहएव तथाविधदुःखितोपियदि मार्यते तईिनरकदुःखानुभवभागी भवति अमारितश्च सन् कदाचनापि प्रभूतसत्वव्यापादनेन पुण्यमुपाय विशिष्ट देवादिभवसुखभागीभवेत् ततो दु:खिता नामपि व्यापादनं न भवतोयुक्तमेवं च सति संदिग्धामकोपि हेतापादनस्य परिणामसुंदर त्वसंदेहात् यदप्य त युष्मत्यिहांतानुसतं नारकखरूपोदर्शक वचइत्यादि तदप्यसमीक्षिताभिधानं सम्यगम्मत्मिहातापरिचानात् अखत्मिहातेजावं नारकस्वरूपव्यावर्णनानारकाणा परमाधार्मिकसुरोदीरितदुःखानां परस्परोदीरितदुःस्नानां वावेदनातिशयभावतः संमोहमुपागताना नातीवपरत्वसंक्त शो यथान व केषांचित् मानवानां संमूढानां तथाहि मानवालकुटा दिप्रहारजजरीकृतथिर: प्रभृत्यवयवावेदनातिशयभावतः संमृदचेतनानासीव परत्वसंक्तिश्चमाना उपलभ्यन्ते तथानारका पमि सदैव द्रष्टव्याः ततस्तथा 而张業業梁梁梁梁器深紫梁諾樂器器器器器器業狀器 For Private and Personal Use Only