________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 裝業業業兼差賺装業業業業業業装業業業兼差兼業業業 परमाधार्मिकसराभावे परस्परोदौरित तौत्रवेदना रौद्र्ध्यानोपगता अपि प्राग्ववमेव कर्मक्षपयंति नापर्वपापमधिकतरमुपाय ति नारकायुबंधासंभवात् तदसंभवश्चानंतरं भूयस्त बोत्पादाभावादपि च यतएव रौद्रध्यानोपगता अतएव तेषां प्रभूततरप्राग्वड्डपापकर्मपरिक्षय: तीसंशभावात् न खलु तीवसं लोयाभावे परमाधार्मिकमरा अपि तेषां कर्मक्षपयित यतास्ततो रौद्रादिध्यानमुपजनयंतोपि व्यापादका थापाद्यानासुपकारकारकइत्वं च व्यापादनतस्ते पामुपकारसंभवे येतदृव्यापादनमुपेक्षते प्रतिषेधतिवा तेमहापापकारिण: येपुनः प्रागुपालपुण्यकर्मोदयः वयत: सुखामिकामनुभवतोवतिष्ठतेन तेव्यापा *दनीयास्तेषां व्यापादने मुखानुभववियोगभावेनोपकारसंभवात् नच परहितनिरताः परोपकृतये सरंभमातन्वते तदेतदयुक्त परोपकाराहि मएव सुधिया* विधयोय पात्मनउपकारको नच परेषां व्यापादनेनोपमतिकरणे भवत: कमप्यपकारमाचामहे तथाहि परेषां व्यापादनेकाभवत: उपकारः किंपुण्यवंधः उतकर्मचय: तबननावत् पुण्यवंधः परेषामन्तरायकरणात हि परे यदिभवतानव्यापाद्यरं स्तनस्तपरान् सत्वान् व्यापाद्य पुण्यमुपार्जवे युापादिनाच परमधे अथक्कापूति व्यापादनं पुण्योपार्जनांतरायकरणं नच पुण्योपार्जमांतरायकृत् पुण्यमुपार्जयति विरोधात्मवस्य पुण्यप्रस च एतेन यदुक्त परि शामसुंदरं दुःखितमत्वानांच्यापादनमिति सदसिहं द्रष्टव्यं पुण्योपार्जनांतरायकरोन परिणामसंदरत्वायोगात् अथ कर्मक्षयाति पक्षः मनु तत्कमकि सहेतुकमुताहेतुकं सहेतुकमपि किमज्ञान हेतुकमुता हिंसाजन्यमुताहोवधजन्यं तत्र न तावदज्ञानहेतुकमज्ञानहेतुकतायां हिंसातोनिवृत्त्यसंभवात् यो हि निमित्तोदोष: सततप्रतिपक्षसेवायां निवत ते यथाहिमज्जनितं शीतमनलासेवनेन चाज्ञानस्य हिंसाप्रतिपक्षभूता किंतुसम्यग्ज्ञानं तत्कथम ज्ञान हेतुककर्महिंसानोविनिवर्त ते अथाहिंसाजन्यमितिवदेत् तदपि न युक्तमेवं सतिमुक्तानामपि कर्मबंधप्रसक्त स्त घामहिंसकत्वात् अश्व हिंसाजन्ययोवं ताई कथं हिंसात: एवतस्य निवृत्तिनहियत एवयस्य प्रादुर्भावस्ततएव तस्व निवृत्तिभवितुमईतिविरोधात् न खनजीर्थप्रभवोरोगोमुहुरजीर्णकरणावि 諾器器乐器諾諾諾諾諾諾器器需諾器器誰器装器器 For Private and Personal Use Only