________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir दी टी० मति सर्वोपि ग्रामो व्याकुली भूतचेता बहिः सभावामेकत्र मिलितवान् मगौरवमाकारितो रोहकः पाभाषितच ग्रामप्रश्वानः पुरुषैर्वन प्राचीनमपि दुष्टराजा देय सिंधु त्ववैव निजबुद्धिसेतुबन्ध नसमुत्तारित: सर्वोपि ग्रामस्ततः संप्रत्यपि प्रगुणी कुरु निजयु हिसेतुबंध' बेनास्थापि दुष्टराजादेश सिन्धोः 280 पारमधिगच्छाम इति तत उवाच रोहको रकं प्रत्यास धृत्वा मेटमेनं यव सदानेन पुष्टीकुरुत यवसंहि भक्षयन्त्र ष न दुर्वलो भविष्यति दृकंच दृष्ट्वा नीन बल हिमात्मतीति ततस्त तथैवकृतवत: पक्षातिकमेच तं राज्ञः समर्पयामास तोलनेच सतावत्मलप्रमाण एव जात: ततो भयो पि कतिपयदिनांतरं राज्ञा कुकुट: प्रेषितः एष द्वितीयं कुर्कुट विनायोधयितव्य इति एवं सम्प्राप्त राजा देशे मिलित: सर्वोपि ग्रामो बहि:सभायामाकारितो रोहकः कथिताश्च तस्य राजादेश स्ततो रोहकेणादर्शको महाप्रमाण थानायितो निसृष्टश्च भत्या सम्यक् ततो तपुरो राजकर्कटस्तस्य तत: सराजकुकुट: प्रतिबिंबमात्मीयमादर्श हवा मत्प्रतिपक्षोयमपरः कुर्कट पूतिमत्वा साकार योह' प्रत्तो जडचेतसो हि प्रायसियचो भवन्ति एवंच परकुटमन्तरेण योधिते राजकुट विस्मित: सापि स्मित: सम्पादितो राज्ञादेश: निवेदितं च राज्ञो निजपुरुष स्ततो भूयोपि कतिपयदिवसातिकमे राजा निजादेयं प्रेषितवान् युष्मद्ग्रा * मस्य सर्वतः समीपेतीव रम गोया वालुका विद्य ते तर स्थू ला बालुकामयाः कतिपयदवरकाः कृत्वा शीघ्र प्रेषणीया इति एवंच राजा देशे समागते मिलित: सर्वापिहिःसभायां ग्रामः पृष्टव रोषकततो रोचकेण प्रत्य तरमदायिनटावयं ततो ऋतमेव वयं क जानीमो नदवरकादि राजा देशचावश्यं * कर्तव्यः ततो वृहत् राजकुलमिति चिरंतना अपि कतिचिवालुकामयादवरका भविष्यन्तीति तन्मध्यादेकः कश्चित्प्रतिच्छन्दभत: प्रेषणीयो येन तदनुसारेण बयमपि वालुकामयान् दवरकान् कुर्म इति ततो निषेदितमेतद्राने नियुक्त पुरुष: राजाच निरुत्तरी रुततषणीमास्त तत:पुनरपिकतिचि हिनानन्तरं जीर्ण सोरोगग्रस्तो मुमूर्षु ग्रामे राज्ञा प्रेषितो यथाय' इसी सत इति न निवेदनीयो अवच प्रतिदिवसमस्य वार्ता कथनीया अकरने महान् ग्रामस्य दण्डः HEMEHWARREHENYMEHER MEHERE MMER 業整器器業基業聯署器業影業器 HEHEYENE For Private and Personal Use Only