SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 影業器装柴柴柴米諾器类業柴柴柴柴柴柴柴柴柴柴諾 एवंच राजादेशे समागते तथैव मिलित: सर्वोपि बहि:सभायां ग्राम: पृष्ठश्च रोचकस्तततेनोक्तं दीयतामस्य यवस: पश्चाद्यद्भविष्यति तत्कम: ततो रोहकादेशेन दत्तो यवसस्ता रात्रौ च स हस्ती पञ्चत्वमुपागतस्ततो रोहकवचमतो ग्रामेण गत्वा राज्ञो निवेदितं देवाद्य हसीन निषीदति नोत्तिष्ठति * न कवलं टनाति नापि नीहारं करोति नाप्युच्छासनि:श्वासो विदधाति किंबहुनादेवकामपि सचेतन चेष्टा न करोति ततो राज्ञा भयितं किंरे 2 Vतो हस्ती ततों ग्राम पाह देवदेव पादा एवं त्रुवते न वयमिति तत एवमुक्त राना मौनमाधाय स्थित आगतो ग्रामलोक: खग्रामे ततो भूयोपि कतिपय * दिनातिक्रमे राजा समादिष्टवान् अस्ति योमामीने ग्रामेसुस्वादुजलसंपूर्ण: कूपः सह सत्वरं प्रेषितव्य तत एवमादिष्टो ग्रामो रोहक दृष्टवान् रोचक * शोवाच एष ग्रामेयक: कूषो ग्रामेयकच खभावाशीरर्भवति नच सजातीयमन्तरेण विश्वासमुपगच्छति ततो नागरिक: कच्चिदेक: कूप: प्रेष्यतां येन तत्र व * विश्वस्य तेन सह समागच्छतीति एवं निरुत्तरीकृत्यमुत्कविता राजनियुक्ताः पुरुषाच रानो निवेदितं राजा च स्वचेतसि रोहकस्य बुद्ध्यतिथयं परि भाव्यमौनमवलम्ब्ध स्थितस्ततो भूयोपि कतिपयदिवसारातिकसेऽभिहितवान् बनखण्डो ग्रामस्य पूर्वस्यां दिशि वर्तमान: पश्चिमायां दिशि कर्तव्य इति अस्मिन्नपि राजा देणे समागते ग्रामो रोचक बुद्धिमुपजीव्यवनखण्डस्य पूर्वस्यां दिथि व्यवतिष्ठतः ततो जातो ग्रामस्य पश्चिमायां दिशि वनखण्ड: निवे *दितं च राज्ञो राजनियुक्तः पुरुषैः तत: पुनरपि कालांतरे राजा समादिष्टवान् वनिसम्पर्कमन्तरेण पायसं सम्पक्तव्यमिति तवापि सर्वो ग्राम एकत्र मिलित्वा रोहकमप्टच्छत् रोहकञ्चोक्तान तंदुलानतीव जलेन भिन्नान् कृत्वा दिनकरनिकरकर सन्तप्तकरीषपलालादीनाममणि तंदुलपयोभतास्थाली निवेश्यतां येन परमात्र सम्पद्यते तथैव कृतं जातं परमाचं निवेदितं रानो विनितं तस्य चेतः ततो राजा रोहवस्य बुद्दतिशयमवगम्य तदाकारणाव समादिष्ट येन वालकेन ममादेशाः सर्वेपि प्रायः स्वबुद्धिवथात् सम्पादितास्तेन चावश्च मागन्तव्यं परं न शुक्लपक्षे नापि कृष्ण पक्षेन रात्रौ न दिवानच्छा 需紫米紫米米米米米諾諾諾諜諜諜諜諾器罪業米諾 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy