________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 282 紫器紫紫器装器業器养業業养業業職業業器器卷裝業 थायां नाप्यातपेनाकाशेननापि पादाभ्यां न पचानाप्य तपथेन न साते ननाना तेन तत: एवमादिष्ट स रोकः कण्डमालं का गन्हीचकस्य मध्यभूमि * भागेन ऊरणमारूढो तचालिनीरूपातपत्रः संध्यासमये अमावस्याप्रतिपत् संगमेनरेन्द्रः पार्शमगमत् सब रिक्तको न पश्येत् राजानं देवतां गुरु मिति श्रुति परिभाध्यष्टथिवी पिण्ड मेकमादायगतः प्रणतो राजामुक्तञ्च तत्परत: पृथिवी पिंड: तत: सटटो राक्षारोकार रोएककिमेतत् रोहकाऽवादीत् देव देवपादाः पृथिवीपतयस्ततो मयाथियो समानीता श्रुत्वाचेदं प्रथमदर्शने मङ्गलवचस्तुतोष रोजामुअजितः शेषग्रामलोकः रोचकः पुनरात्मपार्बोथा यितः गतेच यामिन्याः प्रथमे यामेरोहकः शब्दितो राजा रेजागर्षि किंवा खपिषिसप्राह देवजागम्मि रे तहि किञ्चितयसि समाहदेव अश्वस्थपत्राणां किंदंडा महान् उत्तसिनेति एतत् एवमुक्ते राजासंशयमापन्नो वदति साधुचिन्तितं काम्वनिर्णयः ततो राजातमेव पृष्टवान् रे कषयकोवनिर्णय इतिते नोक्त देवयावदद्यापि शिवाग्रभागा न शेषमुपयातितावत् हे अपि समेततो राज्ञापावर्ती लोक: पृष्ठ: स्तेन च सर्वेशाप्यविगानतः प्रतिपन्न ततो भू यापि रोहक: सुप्तवान् पुनरपि च हितीयेयामेऽपगते राज्ञायब्दित: पृष्ठञ्चकिरे जागर्षिकिंवा खपिषि समाह देवजागर्मि किंचितयसि देवछागिकाया उदरे कथं भम्युत्तोर्णा व वर्तुलगुलिकाजायन्ते ततएवमुक्त राजासंशयापनरतमेव पृष्टवान् कथय रोका तिर मार देवसंवत काभिधवातविशे षात् तत: पुनरपि रोचकः सुष्वापती ये चरजन्यायामेऽगतेभ्यापि रानाशब्दित: किरजागर्षि दिवास्वपिधि कोऽवादीत देयकाभि किरे चिन्तयसि देवघाडहिला जीवस्य यावन्मानं शरीरं यावन्मावमुच्छमुतन्यूनाधिकमिति सतएवमुक्त राजानियं कर्तुमशक्तरामेबाच्छत् योग्यभिर्यायः सोवादीदव सममिति ततो रोषक: सुप्तः प्राभातिके चमङ्गलपटहेनिश्चने सर्ववप्रमरमधिरोति राजाप्रबोधभुपजगाम शब्दितवांश्च रोचकं सनिद्राभरमुपारुढोन प्रतिवाचं दत्तवान् ततो राजालीलाकविकयामनाक् संस्प टवान् तत: सोपगतनिद्रोजातः पृष्ठम कि रेवपिषि समाच देवजागर्मि किरतर्षि कुस्तिष्ठ 二幕滞涨米諾器職業蒂業蒸蒸养养猪跳跳號號張崇器 For Private and Personal Use Only