SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी टी. **** **** * * **** मन्त्रिमण्डल म भिषिक्तो महाप्राज्ञातिशायी परमो मन्त्री सम्पद्यने ततो मे राज्य सुखेनैधते बुझिवलोपेतो हि राजा प्रायः शेषनलैरल्पवलो पि न परा जय स्थानं भवति परांश्च राधो लीलया विजयते एवं चिन्तयि वा कतिपयदिनानन्तरं रोहकबुडि परीक्षानिमित्त सामान्यतो ग्राम प्रधानपुरूषानुदिन्यैव मादिष्टवान् यथा बुष्पग्रामस्य बधिरतीव महती शिला वर्तते तामनुत्पाद्य राजयोग्यमण्डपाच्छादनं कुरुत तत एवमादिष्टे सकलोपि ग्रामो राजादेशं कत मशक्यं परिभावयन्नाकुली भूतमानसो बहि: सभायामेकत्र मिलितवान् पृच्छतिस्म परस्परं किमिदानों कर्त्तव्य दुटो राजादेशोऽस्माकमापतितो राजादेशाकरणेच महाननर्थोपनिपात: एवं च चिन्तया व्याकुली भतानां तेषां मध्यन्दिनमागतं रोहकच पितरमन्तरेण न भुक्के पिता च ग्राममेलापके मिलितो व ते ततः सवधापीडितः पितुः समपे समागत्यरोदित प्रावर्तत पीडितोमतीव क्षुधा तत: समागच्छ स्टहे भोजनायेति भरत: प्राह वन्य सुखितो सिवं न किमपि ग्रामकटं जानासि भ प्राह पित: किं किंतदिति ततो भरतो राजादेशं सविस्तरमचीकथत् ततो निजबुद्धिप्रागल्भवयात् झटिति कार्यस्य साध्यतां परिभाव्यतेनोक्त माकुली भवत यूयं खनत शिलाया राजो चितमण्डपनिष्पादनायाधस्तात् संभश्च यथास्थानं निवेशयत भित्तीयोपले पनादिना प्रकारेशातीव रमणीया: प्रगुगी कुरुत तत एवमुक्त सरपि ग्रामप्रधानपुरुषैभव्यमिति प्रतिपन गत: सर्वोपि ग्रामलोकः स्वस्व ग्टहे भोजनाय भुक्त्वा च समागत: शिलाप्रदेशेप्रारब्धः तत्र कम्म कतिपयदिनैश्च निष्पादित: परिपूर्णो मण्डप: कृताचशिला तस्याच्छादनं निवेदितंच रान राजनियुक्त : पुरुषैर्देव निष्पादिता ग्रामेण देवादेशः राजा प्रातः कथमिति सतसे सर्वमपि मण्डपनिष्पादन प्रकारं कथयामासुः राजपप्रच्छकस्येयं बुट्विस्त अवादिषुः देव भरतपुत्रस्य रोहकस्य एषारोहकस्योत्पत्तिकी बुद्धिः एवं सर्वेष्वपि संविधान केषु योजनीयं ततो भयोपि राजा रोचक विपरीक्षार्थ मेढकमेक प्रेषितवान् एष यावत्पलप्रमाणः सम्प्रति वर्तते पच्चातिकमेपि तावत्पलप्रमाण एव समर्पणो यो न न्य नो नाप्यधिक इति तत एवं राजा देथे समागते *** ** ******** M.XNXXKM For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy