SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Maha Acharya Shri Kalassagarsur Gyarmand Jan Aradhana Kendra नंदी टी. 332 HEMENMENERNEAREERXWWWWNIRMWAREER गच्छत्वितियत् थापनदानं सा परिणामिकीबुद्धिः कुमारेति मोदकप्रियस्ख कुमारस्य प्रथमेवयसि वर्तमानस्य कदाचिन चिनो गतस्य प्रमदादिभि: सत्यये छंमोदकान् भक्षितवतोऽजीमा रोगे प्रादुर्भावादिति पतिगन्धिवात कायमुमजतोया उन्नता चिंता यथा महो ताहयान्यपि मनोहरा शिकणिवादीनि द्रयाणि शरीर संपर्क वयात्पूतिगन्धानि जातानि तस्मात् पिगिदमशुचि शरीरंधिग् व्यामोहो यदे तस्यापि शरीरस्य कते जंतु पापान्यारभेते इत्यादि रूपासापरिणामिकीवुविः तत: कई तस्य शुभतराध्यवसाय भावतोश्रतइत्तेन केवल ज्ञानोत्पत्ति: देवत्ति देव्याः पुष्पवत्यभिधानायाः प्रनन्यांपरिपाल्य देव त्वेनोत्पन्नाया तत्पुष्पचुलाभिधानायाः स्वपुल्याः स्वप्ने नरक देवलोक प्रकटनेन प्रबोधकरणं सा पारिणामिकीवुद्धिः उदिउ दएति उदितोदयस्थ रान: श्रीकान्तापते: पुरिमताल पुरेराज्यमनुसासतः श्रीकान्तानिमित्त: वाराण मौवास्तव्येन धर्म रुचिना राचा सर्व बलेनसमागत्य निरुवस्य प्रभूत जनपरिक्षय भयेन यत् वैश्रवणमुपवास कत्वा समाहुयस नगरस्यात्मनो अन्यत्र संकामणं सा परिणामिकीबुद्धिः साहयनंदिरणत्ति साधोः श्रेणिक पुत्वस्य नंदिघेणस्य स्खशिष्यस्य व्रतमुमित कामस्य स्थिरीकरणाय भगवहईमान स्वामि वन्दन निमित्त चलित मुक्ताभरण खतांवर परिधान रूपरामणीयक विनिर्जितामर सुन्दरीकस्वांत: पुरदर्श- कृतं सा पारिणीकीवुद्धिः महिनंदिघेणस्य तादृशमंत: पुरं नंदिषेण परित्यक्त दृष्ट्वादृढरं संयमे स्थिरीवभूब धणदत्तत्ति धनदत्तस्य सुसुमायानिजपुल्या: चिलाती पुत्रेण मारिताया: कालमपेय यत्पल भक्षणं सा पारिणामिकीवुद्धिः सावगति कोपित्रायक: प्रत्याख्यात परस्त्री संभोगः कदाचिचिज जाया सखीमवलोक्यतत्वाती वाध्युपपनसंचतादृशं दृष्टातवार्ययाचिंतयन् ननमेष यदि कथमप्येतस्मिन्नध्यवसाये वर्तमानोवियते तर्हि नरकगति तिर्यग्गतिवायाति तस्मात्करोमि किंचिदुपायमिति तत एवं चिंतयित्वा स्वपतिमभाणीत्मात्वमातुरीभूरहन्तेनां विकाल वेलायां संपादयिष्यामि तेन प्रतिपच ततो विकाल वेलायामीषदं धकारे जगति प्रसरति खसख्या वस्त्राभरणानि परिधायमा सही रूपेणरहसितमुपा HREE INEMINENCHCHAININEHEKEHEEMEREKAREMENMEANENENERY For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy