________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 柴米斐器樂器深深采諾諾諾論課諾器淫器器翡米米開 सृपत् स च मेयं मद्भार्यासयीत्येवंगम्यतांपरिभक्तवान्परिभोगेकतेचोऽपगत कामाध्यवसायोऽस्मरच्च प्रागग्टहीतं ब्रतंततोबत भंगोमेसमुदपादौति खेदंक प्रहत्तस्ततस्तद्भार्यातरी यथावस्थित निवेदयामास ततो मनाक् स्वस्थौवभूव गुरु पादमूलंच गत्वादुष्टमन: संकल्प निमित्त ब्रत भङ्ग विशुद्यर्थं प्रायश्चितप्रति पनवान् श्राविकाया: परिणामिकीहिः अमच्चे ति वरधनुः पितर मात्वस्य ब्रह्मदत्त कुमार विनिर्गमनाय याम रंगा यातनं सा पारिणामिकी बुहिः खमएत्ति चपकस्य कोपवसेन त्वा सर्पत्वेनात्मवस्य ततोपि मृत्वाजात राजपुत्रस्य ज्या प्रतिपत्तौ चतुरः क्षपकान् पर्युपासीनस्ययत् भोजनबेलायान्तः क्षपकै पात्रे नि त निक्षेपेपिक्षमा करणमात्म निन्दनं चपक गुण प्रशंसा सा परिणामिकीवुद्धिः अमच्चपुत्तत्ति अमात्य पुत्रस्य वरधनुर्नामा ब्रह्म दत्त कुमार विषये दीर्घ पृष्ट खरूप ज्ञापनादिषु तेषु प्रयोजनेषु पारिणामिकीवुद्धिः चाणकति चायाक्यस्य चंद्रगुप्तस्य राज्यमनुशासतोभांडागारे निष्टिते मतिवदेकदिवमनानाग्वादियाचनं भापरिणामिकीवुद्धिः धूलभद्दे तिस्थ लभद्रस्वामिनः पितरिमारितेनन्द ना मात्यपदपरिपालनाय प्राय॑मानस्यापियत्प्रय ज्या प्रतिपत्तिकरणं मा पारिणामिकीवुद्धिः नासि सुन्दरीनंदेति नासिक्यपुरे सुन्दरीम तनन्दस्य मात्रा साधुनायमर गिरसि नयनं यत्तदेव मिथुन कं दर्शितं सा पारिशामिकीवुद्धिः वदूरति वव सामिनो बालभावेपि वर्तमानस्यभातरमवगणय्य संघ बहुमान करणं मा पारिणाभिकीवुद्धिः 12 खमए चमच्चपुत्ते चाणक्केचेव थूलभद्दय नासिक्कसुंदरोनंदे वरेपरिणामिया बुद्दौ 13 चलणाहण अामंडेमणीय कराव्यो तिवारि पहिली सुरंगहते देवरावीतिवारेवेटाने पासे मुक्यौ कुमरने उगारियो एकथा 812 खमए' कोधना फल जायी कुरगडु ऋषि खरथयाते अव गुणनलीधो 87 चमच्च पुत्ते महितानो वेटोवईन तिणे पापणी वुद्धीकरीने ब्रह्मदत्तकादियो वनमध्ये पठे कटक भाव्या तलावोटिउ KEKHENEMIEKAMCENEWSMINENEMENTHEMENEWARINEHEKAMIHEMEMEMENE For Private and Personal Use Only