________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. सूत्र 浙諾米樂業調諧器器器粥狀罪罪罪影器狀若需辦業 भिष्याएण तारिमागारं कौरव निरागारं इत्तरमियरंच साठवणा 1 इत्यादि तथादृश्यते. उपमानमावोपदर्शनेन प्रकटौनियंते यथागोरिव गवय इत्या दि तथानिदय ते हेतुदृष्टांतोपदर्शनेन स्पष्टतरीक्रियते उपदा ते उपनयनिगमनाभ्यां नि:शङ्करिष्यबुद्धौ स्थाप्यन्ते अथवा उपदर्थ ते सकल नयाभिप्रा यावतारणत: पटप्रचशिष्यवहिए व्यवस्थाप्यते तान भावान् तदा तस्मिन् काले तथा पाख्यायमानान् प्रतीत्यमादिसपर्यवसितमुपयोगादेः प्रतिकालमन्य * या अन्यथाभवनात् उक्त च उपयोगसरपयत्ता पासणभेयाइयाइप समयं भिमापखवगम्या साड्यसपज्जतयं तम्हाक्षायौपशमिकभावं पुन: प्रतीत्य अना की द्यपर्यवसितं प्रवाहरूपेण बायोपशमिकमावस्यानाद्यपर्यवसितत्वात् अथवान चतुभंगिका: तद्यथासादिसपर्यवसिलं अनादिसपर्यवसितं अनाद्यपर्यवसितं च जेजयाजिर पम्पत्ता भावात्रापविज्जति पम्पविज्जति परूविज्जतिनिदंसिज्जति उवदंसिज्जति तेतयाभावेपडुच्चसाइ यंसपज्जवसिय खात्रोवसमियं पुणभावंपडुच्च अणाइयं अपज्जवसियं अहवाभवसिद्दियस्मसुयंसाइयं सपज्जवसिय च रहितले अने अतरचितो तेथावतो कालो तेमहाविदेह खेत्र पाथी भा०भावथकी जेण्जेकोरज जेतला जितीर्थंकरदेव प०कह्या तेभाछि भा० भावले तेया सामान्य यकी आख्यातिकहवा शिष्यने प विशेषथी शिष्यने कहवा तत्वज्ञानले तेक्षयोपसमभणी पनामादिक विशेष करेले द हेतुदृष्टांते करीने नामसहित देखायो नि निश्चयकरौने देखायो उ उपमाथ की वली दृष्टांतथी देखाडे ते एहवात 4 तेतलाभा० भाव प यात्री नेशिष्यनेही येथापे तेभणी तिहां थी सापादिके बने सतपिणछे ख०क्षयउपसमछ 4 च्यार जानतेभणी पुयली पल्याश्री पल्पनादि ते पादिरहितले अने अध्यनंत ते अंतरहितछे तेस्थामाटे जेक्षयोपशम भाव आश्री तोमदामदो वन के अथवा 1 भ० भव्यसिडिकनो सुतम्यांनछे साम्पादिछ तेजिवारे भाषा For Private and Personal Use Only