________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 需諾諾諾諾諾諾諾諾諾米諾諾帶柴米諾器樂器樂業課 कोनामहतवीरगालनक सुटहाभियचटिकाकुलालयोबातेनचाभी हितं गालयं ति ततो यथासपरिपूर्णकः कचवरंधारयते तमुण्यति तथाशिष्योपि योव्याख्यावाचनादि दोषानभिटङ्गाति गुमास्तु मुञ्चतिसपरि पूसाकसमानो अयोग्य:याहचावस्य कचूर्णिकृत् वक्खाणासु.दोसायियं ग,ठवेइगुणाजाल सो सोसोमो अजोग्गोयोपरिपुन गममाणो / माहसर्वज्ञमतेपि दोषाः संभवन्तीत्यत्र हेयमेतत् सत्यमुक्तमत्नभाष्य कतासपुब्व प्पामस्थादोमाहुनसं तिथि णमएकेवि जंअणुवउत्तकहणं अपत्तमासज्जवहति 1 संप्रतिसदृष्टांतभावना यथाईस: क्षीरसुदकमिश्रितमप्य दकमपहायज्ञीरमापिबति तथा शिष्योपि यो गुरुरनुयोगसम्भवात् दोषानवधूय गुणानेव केवलानादत्ते सहससमानः सचैकांते व योग्य : ननु इंस: चौरमुस्लामिश्रितमपि कथं विभक्तो करो ति येन क्षौरमेव केवलमापिवति नन्दकमिति उच्यते तत जिह्वाया अन्नवेनक्षीरस्य कुचिको भूव पृथग्भावनात् उक्त च असत्तणेन जीहाए चियाहो खीरसुदर्थ मि सो मोगाजलं आपियइपयंतहसुसीसो। मोत्तूणदद दोसे गुरुणोणुवउक्स भासियाई पि गेबहःगुणे उजो सो जोग्गो समयत्वसारस्म 2 इदानौंमहिष दृष्टांतभावनायथा महिषो नितानस्थानमवाप्न: सन् उदकमध्ये प्रविश्य तदुदकं मुर्मुडा हङ्गाभ्यां ताडवनगाहमानश्च सकलमपि कलषो करोति ततो न स्वयं पात शक्रोति नापि यथंवदन शिष्योपि यो व्याख्या न प्रबन्धावसरोकांडएव क्षुद्रष्टच्छादिभिः कल हविकथादिभिर्वात्मनः परेषां चानुयोगवाविधातमाधत्ते सहिषसमान: सचैकांते नायोग्य: उतच सयमविनपिय महिसो न यदुर घिव लोलियं * उदयं विग्गहक्किहावितहा पथबापुच्छापिय कुसीमो मेषोदाहरणभावना यथामेषो बदनस्य तनुत्वात्स्वयंच निझतामागोष्पदमाव स्थितमपिजलमक सपी कुर्वन्पिवति तथा शिष्योपि यः पदमानम पिविनय पुरश्चरमाचार्य चित्त प्रसादयन् पृच्छति समेषसमान सचैकांते न योग्य : मम म्हटांत भावनाय: * शिष्यो मसकद्रव जात्यादिदोषानादयन् गुरोमानसि व्यथासुत्पादयति समसकसमानः सचायोग्यः जलोका दृष्तभावना यथा जलीका शरीरमदुत्वती 米米米器架器装器端點器熊燃张機器治耀業諾業罪 For Private and Personal Use Only