________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी Wपपिवाखावेच संविग्न माविता भवास्था से सर्व पि योग्याः शेषा भयोग्या:अथवान्यथा कुटदृष्टांत भावना चत्वारः कुटासाद्यथ छिद्रकुट: कंठहीनकुटः संडकट: संपूर्णकूटश्च तत्र यस्थाधो बुने छिद्र सछिद्रकुटः यस्य पुनरोष्ठपरि मण्डलामाव: सकंठहीनकुटः यत्र पुनरेकपा खण्डे नहीम: सखण्ड कुटाव * पुनः संपर्याव यवः ससंपूर्णकुटः एवं शिष्या पपि चत्वारो घेदितव्यास्तत्र यो व्याख्या न भण्डल्यासुपविष्टः सर्वमवध्यते व्याख्यानावितस्वन किमपि सारति मच्छिन्द्रकुटः समानो यथा हि छिद्र कुटो यावत्तदवस्य एव गाढमवनितल संलग्नोवतिष्ठते तावच किमपि जलं ततः श्रवतिशोक वा किञ्चिदिति एवमेयोपि यावदाचार्य: पूर्वापरानुसंधानेन सूत्रार्थमुपदिशति तावदवबुध्यते उस्थित द्याख्या न मण्डल्यास्तईि स्वयं पूर्वापरानुसंधान शक्तिविकतत्वाव किमप्यनुस्मारतीति यस्तु व्याख्यानमण्डल्यामप्युप विष्टो ईमावं विभागं चतुर्भागं सोनं वा सवार्थमवधारयति यथावधारितंच स्परति सखण्डकुटसमान: यस्तु किञ्चिदून मनार्थमवधायरति पचादपि तथैव स्मरन्ति सकण्डहीनकुटसमान यस्तु सकलमपि सूत्रार्थमाचार्योत यथावदव धारयति पश्चादपि तथैव स्मृति पथमवतारयति ससंपूर्णकुटसमान पत्र छिद्रकुटसमान एकान्ते भायोग्याः येषास्तु योग्या यथोत्तरं प्रधाना: प्रधान सरा इति सम्प्रति चालना दृष्टांत भावना चालनी लोकप्रनिता यथा कमिछादिचाल्य ते यथा चालन्यामुद्दकं प्रक्षिप्यमाणं तत्क्षणादेवाधो गच्छति नपुन: कियंतकाल मतिष्टते तथा यस्य स्वार्थः प्रदीयमानो यदेवकर्णवित तदेवविस्मृतिपथमुपेति सचालनीसमानतथाच मुगौलच्छिद्रकुटचालनीसमा नशिष्यभेदप्रदर्शनार्थमुक्त भाष्यकताले बच्छिहचालणिमिहोकहासोउ उहियाणंतुछिहातत्वविट्टो मुसमरामिनेवाणि / एगेणविसबीएण नौइकोण चालगीाह धन त्यात सलोजपविसनीयवातक ततएषोपि चालनीसमानो न योग्यः चाहनीप्रतिपलभूतंच बंशदलनिर्मापितं तापसभाजनं ततो हिबिंदुमानमपि जलं न अवनि उकच तावमखतर कठि संचालणिपडिचकन सवदिपि ततस्तममानो बोम्यति संप्रतिपरिपुषाकष्टांतोभाव्यते परिपू 黑米黑米器器業諾諾諾業器米米米諾器器業张器器 **WIKEKXKINNEINEKHNNNN ##### * For Private and Personal Use Only