________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. बधिरमावर्धति तथा थियोपि वो गुरुमदुत्वन् श्रुतनानं पिवति स जखौकसमान उच जलगाव पमित्तोपियडू सुसीमो बिसुयनाणं बिडालीदृष्टांत भावना यथाविडाली भाजन संस्थ' चौरं भूमौ निपास्य पिबति तथा दुष्टस्वभावत्वादेवं शिष्यापि यो विनयकरणादि डौनतया न साक्षाद्गुरुसमीपेगत्वा णोति किन्तु व्याख्यानावितेन्य: केम्वञ्चित्सविडालो समानः सचायोग्य तथा जकस्सियंगविशेषस्तत् दृष्टांतभावना यथा जाहक: सोकर चौरं पौत्वा पार्खाणि लेदि तथा थियोपि व: पूर्व ग्टहीतं सूत्रमधे पातिपरिचितं कृत्वाऽन्यत प्रति सजाहकसमान: सच योग्यः संप्रति गो दृष्टांतभावमा कियते / यथा केनापि कौट बिकेन कणि चित्पणि चतुभ्यं चतुर्वेदपारगामिकेभ्यो विप्रेभ्यो गौर्दत्ता ततस्से परस्परमेवं चिंतयामासुर्यधेयमेका गौश्चतु सोमस्याकं ततः कथं कर्तव्या तवे केनो कपरिपाच्यादुच्यतामिति तच्च समीचीनं प्रतिभातमिति सर्व प्रतिपन्न ततो वस्य प्रथमदियसे गौरागता तेन चिं न्तितं यथा मद्य वधोक्षामि कल्पे पुमरन्यो धोच्चति ततः किं निरर्थकामस्थाचारि वहामि ततो न किञ्चिदपि तस्यै तेन दत्त एवं शेषैरपि तत: * सावपाककुलनिपतिते च टणसलिलादिविरहिता गता सुरभत्ततः समुस्यितस्तेषांधि गजातीयानामवर्णवादो लोके शेषगोदानादिलाभब्यवच्छेदय एवं शिष्या अपि ये चिन्तयन्ति न खचु केवला नामस्माकमाचार्यों व्याख्यानयति किन्तु प्रातीच्छिकानामपि ततस्तएव विनयादिकं करिष्यति किमम्माकमिति प्रातौछिका अप्य वं चिन्तयन्ति निजमिष्याः सर्व करिष्यन्ति किमस्माकं कियत्कालावस्थायिनामिति ततस्तेषामेवं चिन्तयितामपांतराब एव:चार्यो वसी * दति लोके च तेषामवर्णवादो जायते अन्यत्रापि च गच्छांतरे दुर्लभौ तेषां सूत्रार्थो ततस्त गो प्रतिग्राहकचतुहि जातयवा योग्याद्रष्टव्याः उक्तंच अन्चो माइकल निरत्ययं सेवहामिकिं चारिचउबरणगयौल मया अवसाहायोउबयाण' सौसापडिच्चिगाणं भरोत्ति ते वियहसीसग भरोति न करेंति मुत्तहाणी अञ्चत्वविदुखहनेसि 1 एष एव गो दृष्टांत: प्रतिपक्षेपि योजनीयः तथा कश्चिकौखिको धर्मश्रया चतुभ्यं चतुर्वेदपारगामिभ्योगांदत्तवान् तेपि 諾米諾諾業業器業業樂業狀黑米器業業業樂器業器業 未器誰誰誰業张杀器諾諾諾諾米業兴器器業業器能器 For Private and Personal Use Only