SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नंदी टी. Mच पर्ववत्परिपायादोग्धमारवासव वस्य प्रथमदिवसे सागौरागता सचिन्तितवान् वद्यतमस्थाचारिन दास्यामि तत जुधाधातुक्षया दोषा प्राणानपहा * # स्वति ततो लोकेष मे गोहत्यावर्णवादो भविष्यति पुनरपि चाराभ्यन कोपि गवादिकं दास्यति पपिच यदि मदीयः चारिचरणेन पुष्टा सती शेषैरपि * ब्राह्मौर्बोच्यते ततो मेमहाननुग्रो भविष्यात परमपि च परिपाच्या पुनरण्य नांधोच्यामि ततोऽवश्यमस्यै दातव्याचारिरिति ददौ चारिं एवं शेषा अपि * ददुः ततः सर्वोपिचिरकालं दुग्धाभ्यवरभाजिनो जाता लोकेपि समुत्यतः साधुवादो लभन्ते च प्रभूतमन्यदपि गयादिकं एवं येपि विने योचितति यदि वयमाचार्यस्य न किमपि विनवादिकं विधातारास एषोऽवसौदनपश्यमपगता सुभषिष्यति लोके च कृशिष्या एने अवर्णवादोविज भिष्यते ततो गच्छा न्तरेपि न वयमवकाशं लभवामहे पपि चास्याकमेष प्रवज्या शिष्या ब्रतारोपणादिविधानतो महानुपकारीसम्मति च जगति दुर्लभ शुतरत्नमुपयछन् वर्तते सतोऽवश्य मेतरा विनवादिकमस्माभिः कर्तव्यमन्यच्च यदस्मदीयविनयादिसाहायकवलेन प्रातीच्छिकानामप्याचार्यतचपकार: किमस्माभिनमध हिगुणतर पुण्य लाभचाणाकं भवेत प्रातीथिका पपि ये चिन्तयन्ति अनुपकृतोपकारा भगवानाचार्यास्माकं कोमामान्योमका तमेवं व्याख्याप्रयासमस्मन्निमित विद धासि ततः किमेतेषां वयं प्रापकर्त शक्तास्तथापि यत्कुर्मः सोस्माकं महान् लाभति परनिरपेक्षं विनयादिकमादधते तेषां नावसौढत्याचार्योऽव्यवच्छि नाच सूत्वार्थप्रहत्ति समुच्छलति च सर्वस्वसाधुवाद: गच्छांतरे च तेषां सुलभं श्रुतज्ञानं परलोके च' भुगत्यादिलाम इति सम्पति भेरी दृष्टांतभावना दूर शकादेशेन वैश्रवण यक्षनिर्मापितायां कांचनमय प्राकारादिपरिकरितावां पुरिहारावत्या विषण्डभरताधिपतित्वमनुभवति केशवे कदाचिदशिवमुपतस्यो इतर हात्रि शहिमान शत सत्यसंकुले सौधर्मकल्प सु धर्माभिधसभापविष्टः सर्वतो दियोकः पर्युपास्यमानः शक्राभिधानो मधया पुरुषगुणविचारणाधिका रे केशवमिहावस्थितमवधिना समधिगम्य सामान्यतस्तत्प्रशंसामकार्षीत् अहो महानुभावा विष्य बोयहोषवलेपि वस्तुनि स्वभावतो गुशामेव सङ्गन्ति HINENERK EMINEK**** HWWWWWKEWWX**HIMNEHNEWSHOWERED For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy