SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी 288 紫器器 器器器器器器 器器器器器米器識點點謊 गजोदारणं तद्भावनावसन्तपुरे कोपि राजाबु यतिशयसम्पन्न मन्त्रिणमेकमन्वेषमाणश्चतःपथे हस्तिनमालानस्तम्भ बन्धयित्वा घोषणामचीकरत् योऽमु हस्तिनं तोलयति तम्म राजा महतौं वृत्ति प्रयच्छतीति दुमा च घोषणा श्रुत्वा कश्चिदेकः पुमान् तं हस्तिमं महासरस नावमारोच्यामास मनिसा रूढे यावत्प्रमाणा नौ जलनिमग्ना तावत्प्रमाणां रेखामदात् ततः समुत्तारितो हलो तटे प्रक्षिप्तागण्ड शैलकल्पानाविग्रावाणतेच तावत् प्रक्षिप्ता या वत् रेखा मर्यादीकृत्य जलेतिग्नानौ ततस्तौलिताः सर्वे ते पाषाणाः कृतमेकत्र पलप्रमाणं निवेदितं राने देव एतावत्पलपरिमाणो उसी वर्तते ततः ततोषराजकृतो मन्त्रिमण्डलमाभिषिक्तः परम मन्त्री तस्योत्माको बुद्धि वयगोत्ति भंडस्तदुदाहरणं विटो नामकोपि पुरुषो रानः प्रत्यासववर्तीत प्रतिराजा निजदेवौं प्रशंसति अहो निरामयामे देवी यानकादाचिदपि वातनिसर्ग विदधाति विट: प्राह देव न भवतीदं जातुचित् राजा अबादीन् कथं विट आह देव धूर्ती देवी ततो यदा सुगन्धानि पुष्पाणि चर्णयित्वा वासान् समर्पयति नासिकामे तदा ज्ञातव्यं वा नं विमुञ्चतीति ततोन्यदा राना तथैव परिभावितं सम्यगवगते च हसितं तां देवी हसन निमित्त कथनाय निबन्ध कृतासती ततो राजा अति निबन्ध कृते पूर्ववृत्तान्तमचीकथत् ततञ्चकोप देवी तसा विटाय देवी आज्ञप्तो देशत्यागेन तेनापि जनेननमकथयत्म ववृत्तान्तं देवोदेव्यास्त नमे चकोप देवी ततो महान्तमुपानहांभारमादाय गतो * देवीसकाशं विज्ञापयामास देवौंदेवि यामोदेशांतराणि देव्यपानहां भारं पा स्थितं दृष्ट्वा पृष्टवती रे किमेष उपानहां भारं सोऽवादीत् देवियावं तिदेशां * तराण्य तावंती भिरूपानशिगंतु शक्यामि तावत् सदेव्याः कीर्ति विस्तारणीया ततएवमुक्त मामे सर्वत्रापकीर्ति जाये ते तिपरी भाव्य देवीवलाधार यामास विटस्योत्पत्तिकी वृद्धिः गोलोति गोलकोदाहरणं तद्भावनालाक्षागोलक: कस्यापि बालकस्य कथमपि नासिकामध्ये प्रविष्टः तन्मातापितरावती वालों बभवतु दर्शितो बालक: सुवर्णकारस्य ते न सुवर्णकारेण प्रतप्ताग्रभागया लोशलाकया शनैर यत्रतो लाक्षागोलको मनाक प्रताप्यसबपि समाष्टः 後辦聯辦港靠涨涨涨涨第罪恶器器形狀黑黑兼养米粥港黑; For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy