SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी 課张器法器鉴器諾器米器調光器米諾諾諾諾器謹米諾 सुवर्णकारस्वात्पत्तिकी बुही खंभत्ति सांभोदाहरणं तद्भावना राना मन्त्रिणमेकं गवेषयन् महा बीसीतटाकमध्ये स्तम्भमेकं निक्षेषयामास तत एवं * घोषणांकारी तवान् यो नाम तटे स्थितोऽमुखभंदवरकेण बनानि तो राजा यतसाच प्रयच्छतीति ततएवं घोषणां श्रुत्वा कोपि पुमान् एकस्मिन् तट प्रदेशे कोलकं भूमौ निक्षिप्य दवकरण वध्वा तेनदवरकेण सह सर्वतस्वट परोधमन् मध्यस्थितंतस्त में बड़वान् लोके नच वुड्य तिषयसंपन्नतया प्रशंसितो निवेदितच राज्ञो राजनियुक्तः पुरुषैस्तुतोष राजातं ततस् मन्विणमकार्षीत् तस्य पुरुषस्यात्यत्तिकी बुद्धिः खुड्डुगत्ति क्षुल्लकोदाहरणं तद्भावना कस्मि' श्चित्य रे काचित्परिव्राजिकासा यो यत्करोति तदई कुशलकर्मा सर्वा करोमीति राजः समक्षप्रतीज्ञा कृतवति राजा चतत्प्रतिज्ञासुचकं पटर महोषयामास तत्र च कोपि नजको भिक्षार्थमटन् पटचशब्द'छ तवान् श्रुतच प्रतिज्ञार्थः ततो एतवान्पटर प्रतिपन्नोराजसमन्तं व्यवहारो गतोराजकुलं शुखकमातस्स लघु दृष्ट्वा सापरीवाजीकात्मीयं मुखं विकृत्यावनया भौधत्त कथयति कुतो गिनामि सतएवमुक्त जुलकखंमेददर्शितवान् ततोहसितं सरपि जनरुदष्टं च जिताजिता परिबाजिका तस्या एवं कर्तु मशक्यत्वात् तलक्षुल्लक कापिक्यापद्ममालिथितवान् मा वातुं न शक्रोति ततो जिता परिवाजिका जुन्नकस्यौत्पत्तिकी बुद्धिः मम्मत्ति मार्गोदाहरणं तद्भावना कोपि पुरुषो निजभार्या ग्टहीत्वा वाहनेन ग्रामतिरं अजति अपांतरालेच कचित्प्रदेणे गरीर चिंतानिमित्तां तवार्यावाहनादुत्तीर्णवती तस्यां च शरीरचिन्तानिमित्तं कियङ्कभागं गतायां तत्पदेशवर्तिनी काचिद्यन्तरीपुरुषस्य रूपसौभाग्यादिकमव स्लोक्य कामानुरागतस्तद्रुपेशागत्य बाइयं विलग्ना साच तद्भार्या शरीरचिन्तां विधाय वाक्हाच्यासमीपमागच्छति तावदन्यां स्त्रियमात्मसमानरूपां वाहन मधिरूढां पश्यति मा चयन्तरीपुरुषं प्रत्याह एषां काचिद्यंतरीमदीयं रूपमारचव्यतवसकायमभिलषेति तत: खेट्य सवरं सौरभेयाविति तत: सपुरुष तथैव कृतवान् सा चारटन्ती पञ्चाहग्ना समागच्छति पुरुषोपि नामारटन्नी दृष्ट्या मुढचेता मन्द मन्द खेटयामास ततः प्रावन ते तत: तत् भार्या **WHENEWHERWHERE For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy