SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्भवेनामधेययः कोपिपुरुषः अत्र सर्वत्राप्य कारामाग धिक भाषा लक्षणानुसरणात् तच्च प्रागेवानेकशः उक्त किश्चित् अनिर्दिष्ट नामानं यथासम्भ नंदी टी० * वनामकं पुरुषं सुप्तं सन्त प्रतिबोधयेत् कमित्याह अमुक अमुकति तत्र एव मुक्त सति चोदको वातावरण कर्मोदयतः कथितमपिसूत्वार्थ मनवगच्छन् प्र न: चोदयतीति चोदक: यथावस्थितमुवार्थप्रज्ञापयतीति प्रज्ञापको गुरुः एवं वक्ष्यमाणेन प्रकारेणावादीत् भूतकालनिर्देशो अनादिमानागम इति ख्यापनार्थः वदनप्रकारमेव दर्शयते किमेकसमयप्रविष्टा: पुलाग्रहणमागच्छति गाह्यतामुपगच्छन्ति किंवा हिसमयमयिष्टा इत्यादि सुगम एवं वदन्त - चोदकं प्रज्ञापकोवादीत् उक्तवान नोएकसमयप्रविष्टा इत्यादि प्रकटार्थ बावन्नोसंक्वेय समयप्रविष्टाः पुनलागुच्यामागच्छन्ति नवरमयं प्रतिषेधः सट प्रतिभासरूपार्थावगृह लक्षणविज्ञानगाह्यतामधि कृत्यवेदितव्यो यामता पुनः प्रथमसमयादप्यारस्य किंचिदव्य गुणमागच्छन्तीति प्रतिपत्तव्यवं * बंजणोम्गणमिति भणियं विनाणं अजन्तमिति वचनप्रमाण्यात्मसंखेन त्यादि पादितभारभ्यप्रतिसमयप्रवेशने नामसंख्य यान् समयान् यावत् येप्रवि aasha 并蒂諾諾罪辩業業業需業端器需諾諾麗諾菲菲器能继养器 सूत्र तत्थचोयग पन्नवगं एवंवयासी किंएगसमयपविठ्ठा पुग्गलागहणमागच्छति टुसमयपविट्टा पुग्गलागगहणमागच्छति जावदसमयपविठ्ठा पुग्गलागहणमागच्छति संखिज्जसमयपविठ्ठा पुग्गलागहणमागच्छति असंखिमसमयपविठ्ठा गुरुप्रति शिष्यवलीए० एमव० बोल्यो कि किमस्खामिए० एक समयनाप० फरस्यातेकांनमे पेठाफर्शताहुतापो० पुङ्गलानेग• उपयोगाइम वर्तमथवा दु. वेसमयनाप. फरस्था पो० तेपुलाने ग. जेउपयोगे मा. वत्त अथवा जा० यावत शब्दमेद दयमा समयनाप. ग्रयाफर्थपो० तेपुदगला नेगजेउपयोगे मा० बर्स अथवा सं० संख्याता म. समयान्य प. ग्रयाफरथा पो पुदगलाने ग. रूपयोगेमाबाप. अथवास पसंख्या SXIEWEREMEKICHEMEMEMAM भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy