SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir मदी टी. रेण अष्टाविंशति विधस्य कथमटाविंशति विधतेति उच्यते चतुटव्यंजनावग्रह: घोढार्थायगुहः षोढाईचाषड्विधोऽपायः पोढाधारणेत्याविंशतिविधता 354 एवमष्टाविंचतिविधखाभिनिवोधिक भानस्य सम्बन्धीयो व्यंजनावग्रहः तस्यस्पष्टतरखरूप प्रतिज्ञापनायप्ररूपां करिष्यामि कथमित्याहप्रतिबोधक दृष्टांतेन मल्लक दृष्टाते न च तत्र प्रतियोधयतीति प्रतियोधकः सुतस्योत्थापकास एव दृष्टांत: प्रतिवोधक दृष्टांतस्तन मलमंशरावंत देवदृष्टांतो मलकदृष्टांतस्तेन मेकिंतमित्यादि अथकेयं प्रतिवोधक दृष्टांतेन व्यंजनावगुहस्यप्ररूपणेतिशेष: पाचार्य पाच प्रतियोधक दृष्टांतनयं व्यंजनावगृह प्ररूपणां सयथानामको सविहस्स आभिणिबोहियनाणस्म बंजणग्गहस्स परूवणं करिस्मामि पडिबोहगदितणं मल्लगदिदंतेणं सैकिंतप डिबोहगदिहतेणं पडिवोहगदिढ़तेणं सेजहा नामए केदपुरिसे कंचिपुरिसं सुत्त पडियोहिज्जा अमुगा अमुगत्ति भाषा जय निश्चय करता लागे सेना पणि अंतर्मुहुर्तनो कालके भणी३ धा धारीराखे तेसं संख्याता कालधारीराखे तेएसजभव पाश्रीजाणवो च. EN असंख्यातो कालधारी राखे तेपरभव आश्रीजाणवो४ ए• इमम अहावीमभेदयया ते किम तेइमजेनवग्रहनाभेदहाना भेदभवायना भेदधारणाना भेदएवं 24 भेदथमायने मूलगा भेदएवं र भेदयाभि० मतियांननाथया तेसर्व२८ भेदजाणवा अवग्रहादिक तेमध्ये पुङ्गलानो ग्रहयोते व्य जया ग्रहनाप० प्ररूपणाक कहस्य तेकिम मेहकहियेछ पजेकोई सुतोजागे तेहनेदि दृष्टांति तथायली म. सरावलानेदि दृष्टातिर से तेच अश्ववाहिये भगवानकि नेप• मुतोजागे तेहनेदि० दृष्टांततेगुरुउत्तरकहे के अहोगोत्महतोजागे तेहनोदृष्टांतसे तेज० यथादृष्टांतना नामतेसंभावनाइके जिमकोई * एकपुरुष किं केगाहीकपरुषे सु० सुताने जगवावेम० अमुकारेमकहेत. तिहांवो प्रेयोधकोवली संमयउपनातिवारेप. शास्त्र नाग्यां नमापरुषणहार 深深迷醒半迷张諾諾諾諾器狀諾器器器茶器紫米米米米 兼差兼善業職業需叢叢叢業霧器業競聯號器鉴業需养养 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy