________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun yanmandir नंदी टी. तोपिता ततः कथमाय नमापदो निसारयामः ततो यदा भोजनाय समागत: स्नानशाटिकां वाचते तदाते कुमाराः शुष्कामपि शाटौं वदन्ति अहोसीया र साडीद्दारसंमुखच लणं कृत्वा वदन्ति अहो दीर्घटणं पूर्व च कोञ्चकेन सदैव प्रदक्षिणी क्रियते सम्प्रति तु स तस्यापसव्य धामित: ततः श्राचार्येण चात * सर्व मम विरतं केवल मेते कुमारा मम भक्तिवयात चापयन्ति ततो यथा न लच्यते तथा पलायामास कुमाराणामाचार्यस्य च बनयिकी बुद्धिः निवोदए * गति कोपि वणिक् भार्या चिरं प्रोषिते भर्तरि दास्थानिज सद्भाव निवेदयति आनयकमपि पुरुषमिति ततस्तथा समानीतो नफप्रक्षालनादिकं च सर्व तस्य कारितं रावीच ती हावपि संभोगाय हितीय भूमिकामारूढी मेघच दृष्टिं कर्तुमारब्धवान् ततस्तेन षापीडितेन पुरुषेण तीवोदक पीतं सदपि चावग्विषभुजंग संस्पष्टमिति तत्पातेन पञ्चत्वमुपगतः ततस्तया वणिक्भार्यया निशापश्चिमयाम एव शून्य देव कुलिकायां मोचितः प्रभाते च दृष्टोदांडपा * शिकः परिभाषितं सद्या: सतं तस्य नखादिकर्म तत: पृष्टाः सर्वे पि नापिता: केनेदं भोः कतमस्य नखादिकं कम्मति तत एकेन नापिनो मया कृतं अमुकाभिधा पणिकभार्या दासचेश्यादेशेन तत: मा पृष्टा सापिच पूर्व न कथितवती ततोहन्यमाना यथावस्थितं कथयामास दांडपाणियानां विनायिका बुद्धिः गोणे घोडगपउणं च स्क्वायो कोप्यसतपुन्यो यत् यत्करोति तत् तत्सर्वमापदे प्रभवति ततोन्यदा मित' बलीवी याचित्याहवाच्यति पन्यदा च के विकाललाया नावानीय वाटके चिप्तौ स च वयस्यो भोजनं कवचास्ते ततः स तस्य पायेन गतः केवलं तेनापितौ हावलोकितापिति समग्रएंगत: 0 तौ च बलीवदी बाट कान्निसत्यान्यन गतो सतोपतौ तस्कर सच क्लीबह खामी तमकृतपुण्यवराकंबलीवहीं याचते सच दात न शमोति ततो नीयते तेन राजकुलं पथि च गच्छतस्तस्य कोष्यशारूढः पुरुषः संमुखमागच्छति सचाव न पातितोऽञ्च पलायमानो वर्त ते ततस्त नोक्तमान्यता मेघ दण्ड नाव दूति तेन चा सतपुण्य न सोऽहो मर्मण्यात ततो सत्य मुपागमत् ततस्त नापि पुरुषेण सवराको ग्टहीतसेच यावनगरमायातास्तावत्करणमुवि / 崇器聚苯器兼職兼業業裴紫器装器蒸养养需靠张 JHNINIK For Private and Personal Use Only