________________ Shri Maha Jan Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarsur Gyanmandir नंदी भा० तमिति कृत्वानेनगरवहिः प्रदेशेश्वोषिता: तवयरवोनटा: सुप्तावर्त तेसेवाकृतपुण्या अचिंतयत् यथानाम्यादा पत्ममुद्राबत निस्तारोतीति वृक्षगलपाये* नात्मानंववामि येवेति ते न तथैवक मारब्ध परंजीप दंडिबस्त्र खंडनगलेषाशोबस्तच्चदंडि वस्त्र खंडमति दुर्वलमितिबुटितं तत:सबराकोऽधतात्सप्त 1 नटमहत्तरखोपरि पपात सोपि च नटमहत्तरमाद्धाराकांतगलप्रदेशः पञ्चत्वमगमत् ततो नटेरपि स प्रतिस्टचीत: गताः प्रातःसर्वेपि राजकुलं कथितः सरपि स्वस्व: व्यतिकरः ततः कुमारामात्व न सवराक: पृष्टः सोपि दीनबदनोबादीत् देव यदेते बूबते तसवें सत्यमपि ततस्तस्योपरिसनातरूपः कुमारा N मात्योबादीत् एष बलीवदौं यदि पुनम्वया चला नावलोकितौस्थाता तथैघोपि खस्टर न याथात् नहियो यम वस्य समर्पणायागत: स तस्यानिषे दिते समर्पणीयमेवमेव मुक्का स्वग्रहं याति तथा हितीयोस्वामी शब्दितः एषा तुभ्य दास्यति तव पुनरेष जिहां च्छत्स्यति यदा हि त्वदीय जिला यो रुमे नमश्च दण्ड न ताड येति तदानेन दंडेना छतोयोनान्यदा ततएष दंडेना इंता दंद्यते तब पुनननिति कोयनीतिपयः तथा नटान् मत्याह ॐ अस्य पान किमष्यसि ततः किंदापयामः एतावत्पुनः कारयामएषोऽधस्तात् स्थास्यति त्वदीयः पुनः कोपि प्रधानो यथेष बचे गलपाशनात्मानं बधामुक्त वान् तथात्मानं मुञ्चत्विति तत: मवैरपि मुक्तः कुमारामात्यस्य बैनयिकोवुद्धिः उक्तायै नयिकोबुद्धिः कर्म जायाबुद्दे लक्षणमाहउवयोगेत्यादि उपयोजन मुप योगोविवक्षित कर्मणि मनसोभि निवेशोपलब्धः कर्म परमार्थाइत्यर्थः तथा कर्माणि प्रसंगोऽभ्यासः परिधोल विचारस्ताभ्यां विशालाविस्तारमुपगता Ne कर्म प्रसंग परिवोलन विशाला तथा साधु कृतं सुष्ट कृत मितिविद्भिः प्रशंसा साधुकारः तेन युक्तं फलं माधुकार फलंन्सहतीसाधुकार पुरस्मरं चेतनादि लाभरूपं तस्याः फलमित्यर्थः सा तथा कर्मसमुत्यायु विभवति अस्वा अपि विनेयजनानुग्रहार्यमुदाहरणैः स्वरूपं दर्शयति इरिणि इत्यादौषश्यर्थे सप्तमी ततोयमों औरण्यकईरख्य कस्य कर्मजा बुद्धिरेवं सर्वत्रापि योजनाकार्यारण्य कोहि स्वविज्ञान प्रकर्ष प्राप्तोऽन्धकारपि इस्त स्पर्श विशेषेण रूपक 誰器器器器諜罪非洲端端端端端端端開諾諾諾諾 米諾諾諾器器端端端唯紫米器张杰諾 For Private and Personal Use Only