SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahajan Aradhana Kendra www.kobatm.org Acharya Shri Kallasagasul yarmande निकरणानि करोति तुवागत्तिसीव कर्मकर्तास च विज्ञान प्रकर्ष प्राप्तस्तथासीवतियथा प्रायो यत् केनापिन लच्य ते बत्ति बाई कि:स च स्वविज्ञान नंदी टी. प्रकर्षप्राप्तोममित्वापि देवकुलरवादीनां प्रमाणंजानाति पुर्यईतिचापूपिक: सचामित्वापिमानं दलस्य जानाति घडत्ति घटकारः स्वविज्ञान प्रकर्षमाप्त: 328 प्रथमतएवप्रमाणयुक्तां सदंगंग्टन्हाति चित्तकारेति चित्रकार: सचरूपक भूमिकाममित्वापिकपक प्रमाणंजानाति तावन्मात्र वा वर्ण कृश्चिकायां स्टन्हाति यावन्मात्रेण प्रयोजनमिति उक्ताकर्मजावुद्धि संप्रति पारिणामिक्या लक्षणमाह अणुमाशोत्यादि लिंगालिङ्गिनि ज्ञानमनुमा त स्वार्थानुमानमिड द्रष्टव्यमन्यथा हेतु ग्रहणस्य निरर्थक्यापत्ते: अनुमान प्रतिपादकं च वो हेतः परार्थानुमानमित्यर्थः अथवा शायकमनुमा-कोरकं हेतादृष्टांत: प्रतीत: अथातुमान ग्रहणेन दृष्टांतस्य गतत्वादलमस्योपन्यामेन न अनुमानस्य क्वचित् दृष्टांतमंतरेणाव्यथानुपपत्तिग्राहक प्रमाण बलेक महत्त: यथासात्मकं नौव छरीरं प्रमाणादिमत्वान्यथानुपपत्त : नच दृष्टांतोनुमानस्यांगयत कमन्यथानुपपत्त त्वं यत्र तब येयाकिं ततः पृथग् दृष्टांसोमादानं तय साध्यस्योपमा * भतो दृष्टांतसथाचोक्त यः साध्यस्योपमाभूत: स दृष्टांत इति कथ्यते अनुमान हेत दृष्टांत साधिक तथा कालकतो देहावस्था विशेषोक्साहिपकिपरिणाम: पुष्टता यस्याः सावयोविपाक परिणामा तथाहितमभ्युदयोनिः श्रेय संमोक्षस्ताभ्यां फलवती ते हे अपि तस्याः फलेइत्यर्थः बुद्धिः पारिणामिकी नाम अस्था __बई बुद्धोपरिणामिया नाम११ भए सेट्ठोकूमारी देवी उदि उदए हवाया साहुयनंदिसेणे धणदत्त सावगमच्चे हि० हेते लोक धनादिकनो लाभ 4 नि• परलोकते मोच्चभची मुगति पामवानो फरफल हुवे तेपरिणमे थुतेजिम वयपरिणमे तिम युविपरि यमे तेपरिकामिकवुद्धिकहीये 11 हि रहना उदाहरण विशेष कहीयेले अन्ते जिम अभयकुमारे चंडप्रद्योत राजाने नगरमध्ये थी आशियो कथा EANINHEWINDMKENEWMM WWW MERNMENH 港紫凝聚著米张器兼器業器業基諾张张张器業業業影港 42 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy