________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun yanmandir 24 नंदी टी. * मोक्षमार्ग इति वचनात् सम्यग्दर्शनादीनि च पुरुषायामिव स्त्रीणामपि पविकचानि तवाहि दृशन्त स्त्रियोपि सकसमपि प्रवचनार्थमभिरोचय माना *जानते च षडावश्यक काचिनोत्कालिकादि भेदभिन्न श्रुतं परिपाजयंति च सप्तदशविधमकलंक संयमधारयन्ति च देवा सुराणामपि दुईरं ब्रह्मचर्य * तप्यन्ते च तपांसि मामचपाणादीनि ततः कथमिवतासां नमोक्षसंभवः स्थादेतदस्ति स्त्रीणां सम्यग्दर्शनं जान'चन पुनमारित्र' संयमाभावात्तथा मिस्त्री शामवश्यं वस्त्र परिभोगेन भवितवमन्यथा वितायस्तास्तिर्यग्ब पुरुषाणामनिभवति या भवेयुः लोकेच गोपजायते ततोवश्यताभिर्वस्त्रपरिभोक्तव्य वस्त्र परिभोगे च सपरिग्रहता सपरिग्रसत्वे च संयमाभाव इति तदसमीचीन सम्यक् सिद्धांता परिज्ञानात्परिग्रहादि परमार्थतो मूळभिधीयते मुच्छापरि * हो बुत्तो इति वचनप्रमाण्यात तथा हि मूरिचितो भरतश्चक्रवर्ती सांतः पुरोष्यादथैकग्टहे वतिष्ठमानोनिः परिग्रको गीयते अन्यथा केरलोत्पादा सम्मवात् पपिच यदि मू या भभावेपि वस्त्रसंसर्गमाव परिग्रहो भवेत् ततो जिनकल्पप्रतिपयस्य कस्यचित् साधोस्तुषारकणानुषक्त पतति गौते केना प्यविषह्योपनिपातमद्यशोतमिति विभाष्यधर्मार्थिना शिरसि वस्त्र तस्य स परिग्रहता भवेलम्मावासंसर्गमाव परिग्रहः किन्तु म सा च स्त्रीणां वसा दिषु न विद्यते धर्मोपकरणमात्र तया तस्योपादानात् न खलुतावहस्त्रमन्तरेणात्मानं रक्षितमीसतेनापि चौतकालादिष्वन्दियावां स्वाध्यावादिकं कर्त N सतोदीर्घतर संयमपरिपालनाययतनयावस्त्र परिभुंगानानता:परिग्रहवत्यः अबोच्येतसंभवति नामस्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं परं न तत् संभव * मात्रय मुक्तिपदप्रापकं भवति किंतु प्रकर्षप्राप्तमन्यथादीक्षानन्तरमेव सर्वेषामप्यविशेषगा मुक्तिपदप्राप्तिप्रसक्तः सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीयाम संभवीततो न नियमिति तदप्ययुक्त स्त्रीषु रत्नजयप्रकर्षासम्भव ग्रामकस्वप्रमाणस्थाभावात् नश्शशुसकलदेोकालव्याप्त सतीच रत्नत्रयप्रकर्षा सम्भवग्राहक प्रत्यक्षमनुमानं वा प्रमा विजुम्भते देयकाचविप्रकष्ट तवा तत्र प्रत्यचस्याप्रहत्ते सदप्रमाणहत्तौ चानुमानस्याप्यसंभवात् नापितास रत्ननवप्रकासंभव 希茶茶業装涨涨涨涨紧器紧業業茶器紫 若業器茶养养最养諾器装器業署罪業業職業苯费需器 For Private and Personal Use Only