________________ Shri Mahav Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir नंदी टी. 米諾嬰深杀器张器黑黑洲能骗骗米脆米諾米諾諾詳米 प्रतिपादक: कोण्यागमो विद्यते प्रत्य तसंभवप्रतिपादकः स्थानेर स्थानेस्तियथा इदमेव प्रस्तुतं सूत्र ततो न तासां रत्नत्रयप्रकर्षा सम्भवोऽवमन्येथा स्वभाव *तएवातपेमेवच्छायाविरुध्यते सीवरत्नत्रयप्रकर्ष स्वतसदसंभवोनुमौयते तदयुक्तं युक्तिविरोधात् तथाहि रत्नबयप्रकर्षः स उच्यते यतोनन्तरं मुक्तिपदप्राप्तिः * सचायोग्यवस्थाचरमसमये अयोग्यवस्थाचाखायामप्रत्यक्षतः कथं विरोध गतिः नहि अदृष्ट नसह विरोधः प्रतिपत्त शक्यतेमाप्रापत्पुरुषेष्वष्यप्रसङ्गः * ननु जगति सर्वोत्कष्टपदमाप्तिः सर्वोत्कष्ट नाध्यवसायेनावाप्यते नान्यथा एतच्चोभयोरप्यावयोरागमप्रामाश्यबलत: सिह सर्वोत्कच हे पदेसर्वोत्कृष्ट दुःश्वस्थान सर्वोत्कृष्ट सुणस्थानंच तत्र सर्वोत्कृष्टदुःशास्थानं सप्तमनरकष्टथिवीमत: परंपरमदुःस्वस्थानस्थाभावात्मतसष्टमुखस्याने त नि यस ततः परमन्यस्य सुखस्थानस्थासम्भवात्तत: स्त्रीणांसप्तमनरकष्टथिवी गमनमागमेनिषिड्वनिषेधस्यच कारणं तहमनयोग्यतथा विधर्वोत्कष्टमनोवीर्यपरिणत्य भावः तत: सप्तमपथिवीगमननिषेधादवसीयते नास्ति स्त्रीणां निर्वाणं निर्वाण हेतो स्तथा रूपसर्वोत्कृष्टमनोषीर्यपरिणामस्था सम्भवात् तथाचा प्रयोगः असंभवनिर्वाणं स्त्रियः सप्तमष्टथिवीगमनवत्वाभावात् सन्मच्छिमादिवत् तदेतदयुक्त ततो यदि नाम स्त्रीणां सप्तमनरकथिवीगमन प्रतिसर्वोत्कृष्टमनो बीयपरणत्यभावस्तत एतावता कथमवसीयते निःब बसमपि प्रति तासां सर्वोत्कृष्टमनोवीर्यपरिणत्य भावो नहि यो भूमिकर्षणादिक कर्मकर्तन शक्नोति स शास्त्राणामप्यवगाढ न शक्नोतीति प्रत्येत शक्यं प्रत्यक्षविरोधात् अथसमच्छिमादिषू भयमपि प्रति सतिसष्टमनोवीर्य परिण्यत्यभावो दृष्टस्ततोत्रा प्यवसीयते ननु यदि तत्र दृष्टस्ताहि कथमवावसीयते न खलु वहिर्व्याप्तिमात्रेण हेतुर्गमको भवति कित्वं तात्या अंतरव्याप्तिकप्रतिबन्धवशेन सिध्यति न चान प्रतिवन्धो विद्यतेनखलु सप्तमथिवीगमनं निर्वाषगमनस्य कारणं नाप्य वमनाविभावप्रतिवन्धतः सप्तमष्टथिवीगमनाभाविनिर्वाणगमनचरमशरीराणां सप्तमष्टथिवीगमनमंतरेगीव निर्वाणगमनाभावात् नच प्रतिबन्धमन्तरेण एकास्वाभावेन्यथाभावो माप्रापद्यस्यकस्य वा कस्यचिदेकस्याभावे सर्वस्याभाव 術諾諾業洲調需梁器端端端端端諾業 HERS For Private and Personal Use Only