SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Maha Jan Aradhana Kendra Acharya Shri Kaliassagarsur Gyanmandir नंदी टी. प्रसङ्गायद्येवं तर्हि कथं समूच्छिमादिषु निर्वाणगमनाभाव इति उच्यते यथा भवस्खाभाव्यात्तथाहि ते संमच्छिमादयो भवस्वभावात् एवन सम्यग दर्श नादिकं तथावत् प्रतिपत्श न वन्ति ततः तेषां निर्वाणासम्भवः स्त्रियस्तु प्रागक्त प्रकारेण यथावत्मम्यग दर्शनादेरत्नत्वयं सम्पद्योग्यास्ततस्तासा न निर्वा *णाभावः अपिच भुजपरिसीहितीयामेव पृथिवि यावत् गच्छतिन परत: परपृथिवीगमनहेतु तथा रूपमनोवोर्थपरिणत्यभावात् हतीयां यावत् पक्षिगण स्य चतुर्थी चतुपादाः पंचमी मुरगा: अथच सर्वेष छ मुत्कर्ष तः सहस्रारं यावच्छन्ति तत्वाधोगति विषये मनोवीर्यपरिणति वैषम्य दर्शनादूई गता वपितषम्यन्तथा च सतिसित स्त्रीपु सामचो गतिवेषम्येपि निर्वाणं सममिति कृतं प्रसङ्गेन तथा पुलिंगे सरीरनि तिरूपे व्यवस्थिता: मन्तोये सिद्धाः ते पुलिगसिंहाः एवं नपुंसकलिंगसिहाः तथा खलिङ्ग रजोहरणादिरूपे व्यवस्थिता: सन्तोये सिहास स्वसिङ्गसिद्धाः तथा अन्यलिंगे परिवाज कादिसंम्बन्धिने बल्कलिकषायादि वस्त्रादिरूपेद्रव्याला व्यवस्थिता: मन्तो जे सिड्वास्त अन्यलिङ्गसिडाः टहिलिंगे सिहा टहलिङ्गसिहाः मम देवी प्रभ तय तथा एक सिहा इति एकस्मिन्२ समये एक का संतोवे सिद्धास्त एकसिहाः अणेगे सिवा इति एकमिन् समये अनेकसिहाः अनेकसिहा अनेके सिद्धा 8 पुरिसलिंगसिद्धार नपुंसयलिंगसिहा 10 मलिंगसिवा 11 अस्ण लिंगसिद्धा 12 गिहिलिंगसिद्धा 13 एग सिद्धा 14 अणेगसिहा 15 सेतं अणंतरसिद्ध केवलनायं सेकिंतं पर परसिद्ध केबलनाणं परंपरसिद्ध केवलनाणं अणेग सीझ ते नपुंसकलिंगसिड्ढा स. रजोहरणादिकना वेस सहित सिवा ते स्वलिंगसिडा कहीये 11 अ० अनेरा लिंगनो जे वा कुलिया वस्त्रनो वेसे के दौख्यालेवा रुपभावना चारित्रीया के पणि परित्राजादिकना लिंगमे सौहा ते अन्य 12 गि० सहस्सनालिंग लिंगमाहिसिला ते मरुदेव्या वत्१३ 上涨器灘器器訊號業兼差兼差差差叢叢叢叢叢器業器 茶器紫器盖諾器業繼諧器端端需歌器艦米器器装器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy