________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 器装紫菜养離器盖號叢叢叢器業张紫諾諾諾器兼蒂號翡 नामुपधिदिविध एव पानादिक: प्रत्य कवुड्डानां तु हिधा जघन्यत उत्कर्षतच तत्र जघन्यतो विविध उत्कर्षतो नवविधः प्रावरणवर्ग: भारच चूर्णिकृत पत्तेयबुद्धाणं जहन्न या दुविहोरक्कोसेणं नवविहो नियमा पाउरणं वज्जो भवे तथा स्वयं वुहाना पूर्वाधीतं श्रुतं भवतिथानवायदि भवति ततो लिंगं देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते यदि चैकाको विहरण समर्थ: इच्छाचतस्य तथा रूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासे अवति * ले पथ पूर्वाधीतं श्रुतं न भवति तहिनियमाद्गुरुविधौ गत्वा लिंग प्रतिपद्यते गच्छ वावश्यं न मुञ्चति उक्तं च चर्णिकता पुव्याधीतं से सुथं भव वा मवा जमेनस्थितो लिंग नियमागुरुसन्निहि पडिवज्जडू गच्छ व विहरत्ति अहवा पुग्वाधीतसुयसम्मको अस्थितो सेलिंग देवयाएयच्छगुरुसन्निधौ वा पडियन दू जयई एगविहार विवरण जोगो इच्छावासेतो एकोवि विरह अवहागच्छविहरइति प्रत्येकयुद्धानां त पूर्वाधीतं श्रुतं नियमतो भवतितच्च जघन्यत एकादयांगानि पत्कर्षत: किञ्चिन्न्यूनानि दशपूर्वाणि तथावित्रतम देवता प्रयच्छति लिंगरहिता वा कदाचित्भवति तथा चाह चूर्णिकृत् पत्तय वडाणं पुब्बाधीतं मयं नियमा भवद् जहन्न णं एकारस अंगाउकोसेणं भिन्चदसपुव्वालिंग च से देवया यच्छडू लिंगवज्जिलवा भवति यतो भणियं कष्पं पत्तेववड्डा इति तथा वहा पाचार्या सींधिता: संतोये सिहा बुबोधित सिहाः एतेच सर्वेपि केचित् स्त्रीलिंगसिहाः स्त्रिया लिंग स्त्रीलिङ्ग स्त्रीत्व स्वोपक क्षणमिति अर्थः तच्च विधा तद्यथा वेदशरीर निति नेपथ्यं च तवेह शरीर नित्या प्रयोजननवेदने पथ्याभयां वेदेसति सिद्धत्वाभावान्न पश्च सचा प्रमाण वात् पास च चर्चितत् इत्थीए लिंगबिलिंग' दूत्वीए वचक्षणति वृत्त भवति संचति विवेट सरीरनिव्वत्तानेयत्यया सरीर निव्वताए भविगारो नवेयनेबल्ब रिति तस्मिन् स्त्रीलिङ्ग वर्तमाना: सन्तोये सिहात स्त्रीलिंगसिवा एतेन यदा कराया बरा न स्त्रीयां निर्वाणमिति तपास * द्रष्टव्य सीनिर्माणस्य साचादनेन सत्र शाभिधानात् तत्प्रतिषेधस्य सत्यनुपपन्नत्वात्तथा कि मुक्तिपत्रो ज्ञानदर्शन चारिवाणिसम्यग्दर्शनचानचारित्राणि 「非體能狀柴柴柴器需罪業業職業影業業離離毒藥紫羅麗别 For Private and Personal Use Only