SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 375 तमित्यादि अथ किं तत् श्रुतज्ञानं प्राचार्याह श्रुतज्ञानं चतुर्दश विधं प्राप्त तद्यथा अक्षरथुतमनक्षर श्रुतं संनिश्रुतंमसंजिसम्यक् श्रुतंसादिअनादि सर्यसितम पर्यवमितंगमिकमंग प्रविष्टमनंग प्रविष्टंच ननु अक्षर श्रुतानझरथुतरूप एव भेदाअन्तर्भवति तत्किमनक्षर श्रुतरूप भेदहयोपन्यासमानादव्यु त्पन्न मतयः शेषभेदानवगन्तुमीयते ततोय त्पन्नमति विनेय जनानुग्रहायशेषभेदोपन्यास इति सांप्रतमुपन्यस्तानां भेदानां स्वरूपमनवगच्छन्बाद्य भेदमधि कृत्य शिष्यः प्रश्न करोति से किंतमित्यादि अथ किं तत् अक्षरश्रुतमरिरात अक्षरश्रुतं त्रिविधंपञ्चप्त तद्यथा संज्ञाक्षरं व्यंजनाचरंलब्धाक्षरच तत्रचारसंचले चोद्दविहं पणतंतंजहाअक्खरसुयंअणक्वरसुयं सम्मिसुयंअसमिसुयं४ सम्ममयंपूमिच्छसुयंहसाइयं७ अणाइयंट सपज्जवसियंट अपज्जवसियं१० गमियं११ अगमियं१२ अंगपविठ्ठ१३अणंगपविलु१४ सेकिंतंअक्सरसुयंअक्खरसुयंतिवि पसमे तेणे करी वस्तुनो प. अक्षरेकरीने करवायोग भावना परुपबा तेअक्षर श्रुतकहीये 1 मुखमुचकाडिघे निजकरी रूपनिमित्ते एतेडे के एहवो अथवाशीक स्वासप्रमुखना करो एक्षा अभिप्रायना जाणवा सं०मनावर्णा करी सहितसंनी पंचेंद्रीयाले तिणांना जेपांचेंद्रीनो अनेमनए कही संघातते संनिसु. 3 अ०मननी वर्गणारहित जेविशेषदून्द्रीएकरी उपना सुनतेहनेअसंनिस्त्रकही ये स तीर्थंकरप्रणित अथवामिथ्यात्वी प्रणितजेच्या तेतेहवाजता दृश्यजाणे खोटाने अनेजेखराने तेजेहयो हो तेहवो होतेहवो जाणिवो तेसम्यक् मनजाणवो 5 मि०मिथ्यात्वीने तीर्थंकरप्रणीत अथवा अनेरा पिण वचनाने जे हवाले तेच्यो प्रगटभावने नजाणे असम्यगमुत्रमा हादसगते अक्षरप्रयोजनाये करीनेस पादिजाणवा जेसादौते आदिसहित कही येते जेसादीय सूत्र 7 अादिरहितते अर्थप्रयोजनाये करीने तेहने अनादिचो भंगीलेवीजे आदिरहितछे तेसनादि सूत्रकही भाषा 养类器兼業影器装器差差差差差差差差叢叢叢叢業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy