________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० ज्ञानस्य प्रतिभासो यस्य भावाभावावनुविधत्ते तत्तस्य परिच्छ दकं न च शाब्दज्ञानप्रतिभासो वस्तु मो भावाभावावविधत्ते वस्वभावेपि तदविशेषात् तत्र वस्तुनः परिच्छेदकं शाब्दक्षानं रमज्ञानमिवगंधस्य प्रमाणं चात्र यत्नानं यदन्वय व्यतिरेकानुविधा यिनभवति न तत्तहिषयं यथा रूपन्नानं रमविषयं न भवति चेन्द्रियगम्यार्थान्वयव्यतिरेकानुविधायिथाब्दज्ञानमिति व्यापकानुपलब्धि: प्रतिनियतवस्तुविषयत्वं च हि ज्ञानस्य निमित्तव त्तया व्याप्त अन्वयव्यतिरेकानुविधानाभावे च निमित्तववाभाव: स्यात् निमित्तांतरासम्मवात् तेन तहिषय त्वं च निमित्तववाभावाद्विपक्षाद्याप कानुप लब्धाब्यावर्तमानमन्वयव्यतिरेकानुविधानेन व्याप्यते इति प्रबन्धसिद्धिः तदयुक्त प्रत्यक्षज्ञानेणेवमविषयत्व असक्त : तथाहिः यथा जलवस्तुनिजलो लेखिप्रत्यक्षमुदयपदम सादयति तथा जलाभावेपि मरौ मध्यानमानण्डमरीचिका स्वक्षणजलप्रतिभा समुदयमानमुपलभ्यते ततो जलाभावेपि नलज्ञान प्रतिभासाविशेषात् सत्यपि जले जलप्रत्यक्षप्रादुर्भवन् न तद्यथाज्यसंस्पर्थि तनावाभावयोरननुकारादित्यादिसर्व समानमेव अथ देशकालखरूपपर्यालोच * नया तत्मात्यभावादिना च मरुमरीचिकासु जलोखिन: प्रत्यक्ष वांतत्वमवसीयते धान्तं चाप्रमाणं ततो न तेन व्यभिचार: प्रमाणभूतस्य च वस्त्र न्वयव्यतिरेकानुविधायित्वादव्यभिचारएव तदेतदन्यत्रापि समानं तथाहि यथार्थदर्शनादिगुणायुक्तः पुरुषाप्तसत्प्रणीत शब्दसमुत्य च ज्ञानं प्रमाणं न च तस्य वस्वन्वयव्यतिरेकानुविधायित्वयभिचारसम्भवः यत्पुनरनाप्तप्रणीतशब्दसमुत्रानं तदप्रमाणमप्रमाणत्वाच्च न लेन व्यभिचार: यदपि च प्रमाणम् पन्यस्त तदपि हेतोरमिहत्वान्न साध्यसाधनायालं असिहता च हेतोराप्त प्रणीतशब्दस्य वस्तुव्यतिरेकेण प्रवृत्त्यसम्भवात् यत्पुनरिदमुच्यते शब्दश्रूयमाणो बस्वभिप्रायविषयं विकल्पप्रतिबिंब तत्कार्यतया धमडूव वक्रिमनुप्रापयति तत्र स एव वक्ताविशिष्टार्थाभिप्रायशब्दयोराश्रयो धर्मी अभिप्रायविशेषः माध्यः शब्दः साधनमिति तदाह वक्तरभिप्रेतं सूच येयुरिति सएव तथा प्रतिपद्यमानस्य पाश्रयो खिति तत्मापात्मापौय: तथा प्रती तेरभावात् न खलु कश्चिदिह 器諜諜米諾樂器課講業開業张器器架業辦業辦需諾器業 推端米器兼器黑茶器聯米諾諾器兼職兼職器能辨兼職兼職計 For Private and Personal Use Only