________________ Shri Maha Jan Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 器采张器器器諾諾瞞諾諾諾器業界點器需器 * प्रवर्तते सजले नास्ति जलानलयोरभेदप्रसङ्गात् अथच प्रवर्तते सङ्केतवशाजलेष्यनलशब्दतत्कथं शब्दार्थयो स्तिवः सम्बन्धः सदसत् शब्दस्यान कयक्तिसम न्वितत्वेनोक्तदोषानुपपत्त : तथाहि नानलशब्दस्यानलवस्तुगताभिधेय परिणामोपेक्षीतदभिधानविषय एवैक:स्वभावोपि तु समयाधान तत्मरणपूर्वकतयावि लंबितादि प्रतीतिनिबन्धनत्वेन जलवस्तुगताभिधेय परिणामापेक्षीतदभिधानस्वभावोपि तथा तस्यापि प्रतीते: अन्यथा नितकत्वेन तत्त्वभावप्रसङ्गात् ननु कथमेते शब्दावस्तुविषयाः प्रतिज्ञायन्ते चक्षुरादीन्द्रियसमुत्यबुहाविव शाब्दे चाने वस्तु नोऽप्रनिभासनात्यदेव चक्षुरादीन्ट्रियबुद्धौ प्रतिभासते व्यक्त तराननुयायि प्रतिनियत देशकालं तदेवव स्तुतस्यैवार्थक्रियासमर्थत्वात् नेतरत्परपरिकल्पितं सामान्य विपर्ययात्नच तदर्थक्रियासमर्थवस्तु शाब्दे जाने प्रति भासते तस्मादयस्तुविषया एते शब्दाः तथाचान प्रमाणं योऽर्थशाब्दक्षाने येन शब्द न सहसंस्य टो नावभासतेन स तस्य शब्दस्य विषयः यथा गोशब्द स्वार्थः नावभासते चेन्द्रिगम्योऽर्थः शाब्दचाने शब्देन संस्पटइति यो हि यस्य शब्दस्वार्थः स तेम शब्देन सह संस्पृष्टः भाब्द जाने प्रतिभासते यथा गो शब्देन गोपिण्डः एतावन्मात्र निवन्धनस्वाहाच्यत्वस्येति तदेतदसमीचीनमिद्रियः गम्यार्थस्य थाब्दे जाने न सहा नव भामासिः तथा हि कृष्ण महात मखण्डममणमपूर्वमपवरकात् घटमान येत्युक्तः कश्चित्चानावरणक्षयोपश्यमयुक्तस्तमर्थतथैव प्रत्यक्षमिव शाब्द जाने प्रतिपद्यते तदन्यघटमध्ये तदानयना * यतं प्रतिभेदेन प्रवर्तनात् तथैव च तत्प्राप्त : अथ तवायफ टरूपएष वस्तुनः प्रतिभासोनुभूयते स्फुटाचंच प्रत्यक्षं तत्कथं प्रत्यक्षगम्यं वस्तुथाब्दज्ञानस्य विषय: नेषदोष: स्कुटास्फु टरूपप्रतिभासभेदमात्रेण वस्तुभेदायोगात् तदाह्य कमिबब नौलवस्तुनि दूरामनवन्ति प्रतिपटज्ञाने स्फु टास्फुटप्रतिभासे उप लभ्यतेन च तत्व वस्तुभेदाभ्य गमः इयोरपि प्रत्यक्षप्रमाणतयाभ्युगमात् तवैहायेकसिपि वस्तुनौन्द्रियजशब्दज्ञाने स टास्फु टप्रतिभासे भविष्यतो नच तहोचरवस्तुभेदः अथ वस्व भावपि शाब्दज्ञानप्रतिभामा विशेषात्मत्यपि वस्तुनि शाब्दज्ञानं न तद्याथात्यसंस्पर्शितद्वावाभाव योरननुविधानात् यस्य हि For Private and Personal Use Only