________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 张张张器器器灌装諾器狀张张“墨器杀案非器器業 चसंप्रदायावे दस्थार्थ निश्चयो नापि तस्थापौरुषेयत्वसाधकं किमपि प्रमाणमित्य संभवपौरुषेयं उक्तंच वांध्येयखरविषाण तुल्यमपौरुषेयमिति नत यदि बांध्येय खरविषाणतुल्यमपौरुषेवं भवेत्तई न वेदावबोधपौरुषेयतया शिष्टाः प्रतिग्रक्रीयुरथच सर्वेष्वपि देशेषु शिष्टा: प्रतिस्टङ्ग तो दृश्यन्तेतस्मात्यभव्य पौरुषेय तदत्व एच्छाम: केशिष्टाः मतु किमत्र प्रष्टव्य ये ब्राह्मण्योयोनि सम्भविनो वेदोक्त विधिमंकृतावेद प्रणीताचार परिपालनकनिधम्मचेतस ते शिष्टा तदेतदयुक्त विचाराधमत्वात् तथाहि किमिदनाम ब्राह्मत्वं यद्योनिमभ्मवाच्छिष्टत्वं भवेत् ब्रह्मण्याऽपत्य ब्राह्मणइति व्यपदिन्ति पर्वर्षयः न एवं सति चाण्डालस्थापि ब्राह्मणत्वप्रसक्त स्तस्थापि ब्रह्मतनोस्त्पन्नत्वात् उक्त च ब्रह्मणोपत्यतामावाड्राह्मण्यतिप्रसज्जते न कश्चिदब्रह्मतनोरुत्पन्न: कचिदिष्यते यद प्यक्त वेदोक्तविधिसंस्कृतावेदप्रणीताचारपरिपालनक निषमचेतसइति तदप्ययुक्तमिनरेनराश्रयदोष प्रसङ्गात्तथाहि वेदस्व प्रामाश्य सिद्दे सति तदुक्तविधि संस्कृतास्तदर्थसमाचरणाच्छिष्टा भवेयु: शिष्टत्वे च तेषां सिङ्घ मति तत्परिग्रहोवेदप्रमाणामिन्य काभावे अन्यतरस्याप्यभाष: पाच च शिष्टः परिग्रहीतत्व त्वदन्योन्यसमाश्रयः वेदार्थाचरणाशिष्ठातदाचाराच्चसप्रमा 1 स्यादेतद्भवतोपी तत्वतो पौरुषेयं वचनमिष्टमेव तथाहियोंपि सर्वज्ञो वचनपूर्वकएथेष्यते तम वियापरिच्या इतिवचन प्रामाण्यात् ततोनादित्वात्मिाहवचनस्या पौरुषेयत्वमिति तदयुक्तममादितायामप्य पौरुषेयत्वायोगात् तथाहि सर्वच परंपरो प्येषानादिरियते ततः पृष्यः पूर्व सर्वतः प्रातम मर्मतप्रणीत वचन कोभावान्त्रविडते किंचवचनं हिधा शरपमर्थरपंच तत्र शब्दरूपवचनापेक्षया मायममार्कसंगरोबदुत सोपिसर्वशोषचनपूर्वकडूति मरुदेव्यादीनां तदंतरेणापि सर्थतत्वश्रुतेः किंत्वर्थरूपापेक्षयातत कथंशब्दापौरुषेयत्वाभ्य पगम: नत्वर्थ परिचानमपि शब्दमंतरणनोपपद्यते तत्कथं मशब्दरूपापेक्षयापि संगरस्तदसच्छब्दमंतरेणापि शिष्टयोपथमादि भावतार्थ परिचानस्य संभवात्तथापि दृश्यते तथाविधक्षयोपशम भावतो मार्गातुसारि वुधर्वचनमंतरेणापि तदर्थ प्रतिपत्तिरिति शतप्रसंगेन प्रकृतं प्रस्तुम: सत्र सर्वश्रुतप्रभवाऋषभादयोप्या 未器器黑黑米黑米器梁猴器器梁器架罪罪業業狀 For Private and Personal Use Only