SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir *****REENKHERE **#*HIN*EKE***** नयंपडुच्चार सयहिंविवेएहिंसिका समईयनयवावा 1 तीर्थकत: पुन: स्त्रीवेदे पुरुष वैदेवा न नपुंसक वेदै तथा तिर्थद्वारे तिर्थकरतीय तीर्थकरीतीथें च अतीय च सिध्यन्ति शिवार अन्यलिङ्ग टहलिने स्खलित वा एतच्च सर्वथालिंगापेक्षया द्रष्टव्यं संयमरूपभावलिङ्गापेक्षयात स्खलिङ्गएव चक्रंच लिङ्गण पचलिने गिहत्यजित तहेवयसलिंगे सव्यर्षि दयलिंगे भावेश्च सलिंगनमत 1 चारित्रबारे प्रत्य त्यचनयापेक्षया यथाश्यात चारित्रे तवानुभूतपूर्वचरणापेक्षया तु केचित्यामायिक सूसंपराव यथायात चारित्रिणः केचित् सामायिक च्छेदोपस्थापनलक्ष्मसंपराय यथाखयातचारित्रि पाः केचित् सामायिक परिकारविशुद्धिक क्षमस पराव यथाश्यात चारित्रिणः केचित्मामाथिकच्छेदोपस्थापनपरि हारविशुहिक सूक्ष्वास पराय यथारख्या * तचारिविण: लकच चरणमिमक्खाए पञ्चुप्पो पासिफाइनएमा सव्वाणंतरचरणेति चलबगपंचगगमेणं तीर्थरुत: पुन: सामायिकमच्छास पराय यथा यात चारित्रिण एव बुहारे प्रत्य कहाः खयं वुहावड पोधिता वा सिद्यन्ति ज्ञान हारे प्रत्य त्पन्ननयमपेच्य केवलनाने सगवानुभूतपूर्वा घानापेक्षयानुकेचिन्मतिश्रुतच्चानिनः केचिन्मतिश्रुतावधिज्ञानिन: केचिन्मतिथुतमन: पर्यायनानिन: केचिन्मतिश्रुतावधिमनः पर्यायज्ञानिनस्तीय कृतस्तुमतिश्रुतावधिमनः पयावसानिन एवअवगाहना हारे जघन्यायामपि अवगाहनायां सियन्ति उत्कृष्टायां मध्यमायां च तत्र डिहस्तप्रमाणजघन्यापंच वियत्यधिकचधनुः शतप्रमाणा सत्कटा सा च मरदेवी कासवर्ति नामवसेवा मरुदेव्याप्यादेशांतरेण नाभिकुलकरतुल्या तदुक्तं सिह माझतटोकायां मविदेवी पाएसंतरेण नाभितवति ततः पादषांतरापेक्षया मरदेव्यामपि यथोक्तप्रमाणावगाहना दृष्ट व्याः उक्त च उगाहणाजह बारयणादुर पपुणा समोसा पंचवधामयाई घणुपुत्ता पहियाइ / अत्र पृथक् शब्दो बहुत्ववाची बहाव पंचविंशतिरूपं दृष्टय सिद्ध प्रामतटीकायां तथा व्याश्चयानात् तेन पंचविंशत्यधिकानामवमेयं शेषात्वनघन्योत्कृष्टाऽवगाहना तीर्थकृतां तु जघन्यावगाहना सप्तहस्तप्रमाणा उत् 而議器鉴語羅羅諾諾张器罪张米米米諾器器器器業業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy