________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीटी० वल्लभः ततो निवेदितं च रानो राज्ञाचन प्रतिपन्न यतोऽवश्यमेकः पूर्वस्यां दिशि प्रेषणीयो परोऽपरस्यां दिशि ततः कथमेष विशेषो गम्यते ततः पुन * रपि मन्त्रिणा लेखप्रदानेन सामहिलोक्ता हाबपि निजपतो तयोरे वग्रामयोः समकं प्रेषणीयौ तया च तौ तथैव प्रेषितौ मन्त्रिणा च हौ पुरुषौ तस्याः समीपे समकंतयोः शरीरापटवनिवेदको प्रेषितौ हास्यामपि च मा समक मा कारिता ततोयो मन्दवल्लभशरीरापाटवनिवेदक: पुरुष स प्रत्याह सदैव मन्दगरीरो द्वितीयोऽत्यातुरश्च व ते ततस्त प्रत्यहं गमिष्यामि तथैव कृतं ततो निवेदितं राज्ञो मन्त्रिणा प्रतिपन्न राजा तथेति मन्त्रिणः औत्पातिकी बुद्धिः पुत्तत्ति पत्र दृष्टांत साझावनाकोपि वणिक् तस्य हे पत्त्यावेकस्यापुत्रोऽपराषन्ध्या पर सापि तं पुत्वं सम्यक् पालयति तत: सपुत्रो विशेष न जानीते यथा इयं मे जननी इयं ने ति सोपि वणिक् सभार्या पुत्रो देशांतरं गतो गतमाव एव परासुरभूत् सतो योरपि तयो कल हो जायत एकाभगति ममेष पुबस्ततोहं र हस्वामिनीच हितीया ते कात्वं ममैष पुत्रः ततोऽहमेव म्हस्वामिनी इति एवंच तयोः परस्परं कलहे जात राजकुले व्यवहारो बभव ततो अमात्यः प्रतिपादयामास निजपुरुषान् भोः पथं द्रव्य समस्त विभजत: विभज्य ततोदारकं करपत्रेण कुरुत हौ भागौ कृत्वा चैक खण्ड मे कस्यै सम HE Lथ द्वितीयं हितीयस्यै तत एतदमात्यवाक्य शिरशिरसि महाच्चाला सहसावलीढवलोपनिपातकल्प पुत्रमाताश्रुत्वा मोत्कपदयांत: प्रविष्टतिर्यक् थल्थे * च सदुःखं वक्त प्रत्ता हे स्वामिन् महामात्य न ममेष पुत्रो न मे किञ्चिदर्थेन प्रयोजनं एतस्या एव पुत्रो भव तु ग्टहखामिनी च अई पुनरमुपत्र दरस्थितापि परग्रहेषु दारिद्रामपि कुर्वती जीवंतं द्रच्यामि तावताच कृतकृत्यमात्मानं प्रपश्ये पत्र या विना पुनरधुनापि समसोपिमे जीवलोकोऽस्तमुपया ति इतराचन किमपि वक्ति ततो मायेन तां सदुःया परिभायोक्तमेतस्याः पुत्रो नास्था इति सैवसर्प स्वस्वामिनी कता द्वितीयात नियटिता अमात्यस्यौ त्यत्तिकी बुद्धिः भरतमिलमेढ त्यादि काचगाथा रोहक संविधानकसूचिका सा च प्रागुनकथा नकानुसारेण स्वयमेव ध्याश्य यामधुमित्वे त्यादि मधुयुक्तं * 業職業养涨器業茶業灘器茶茶業聚器業蒜器器器蒸蒸养养 For Private and Personal Use Only