SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 而計罪諾器點點器器器端需繼器諾器器崇器然那罪號 सित्वं मधुमित्व तत् दृष्टांतभावना कश्चित्कोलिकस्तस्य भायों वैरिणीसाचान्यदा केनापि पुरुषेण सह कम्मिश्चित्प्रदेशे जालिमध्ये मैथुनं सेवितवती मैथुन स्थितया च तथा उपरिभ्रामरं समुत्पन्न दृष्ट' क्षणमात्रानंतरं च समागता सहेहितीये च दिवसे स्वभार मधुकीणं स्तयानिवारितोमाकी णीहोमहत् वामरसमुत्पन्न दर्शयिष्यामि तत: सकया विनिष्टत्तो गतो गतीच हावपि तां जालिं न पश्यति साकथमपि कोलकी चामरं ततो येन संस्थानेन मैथुनं भवितवती तेनैव संस्थानेन स्थिता ततो दृष्टवत चामरं दर्शयामास च कोलिकाय कोलिकोपि तथारूपं संस्थानमवलोक्य ज्ञातवान् नूनमेषा दुश्चारिणीति फोलिकस्यौत्पत्तिकी बुद्धिः मुहियत्ति मुद्रिकादाहरणं सद्भावना कचित्पुरे कापि पुरोधा: सर्वत्र ख्यात सत्यति: यथा परकीयान् निक्षेपानादाय प्रभूतकालातिकमेपि तथा स्थितानेव समर्पयतीति एतच्च श्रुत्वा कोषि द्रमकस्तरमै खनिक्षेप समर्थ देशान्तरमग मत् प्रभूतकालातिकमेच भूयोपि तत्रागो याचते च स्वनिक्षेपं पुरोधस पुरोधाश्च मूलत एवापलपति कस्व' कीदृशो वा नब निक्षेप इति तत:मरकोषराक: * खंनिक्षेपमलभमानः शून्यचित्तो बभूव अन्यदा च तेनामात्यो गच्छत् दृष्टो याचितश्च देहि मे पुरोहित सुवर्णसरसप्रमाणे निक्षेपमिति सत एतदाकार्य अमात्यस्त हिविषयरूपापरीतचेता बभूव ततो गत्वा निवेदितं राक्ष:कारित दर्शनद्रमकोपिराचा भणित: पुरोधा देधि तस्मै द्रमकाय व निक्ष पमिति * पुरोहितोऽवादीत् देवन किमपि तस्याहं नामि ततो राजा मौनमधात् पुरोधसि च स्वग्रहं गते राजा बिजने तं द्रमकमाकार्य पृष्टवान् रे कथय सत्य मिति ततस्तन सर्व दिवसमुहूर्तस्थानपान यतिमानुषादिकं कथितं ततोन्यदा राजा पुरोधमा समरंतु प्रावन ने परस्परं नाम मुद्राच सञ्चारिता ततो राजा यथा पुरोधान वेत्ति तथा कस्यापि मानुषस्य इस नाम मुद्रां समर्पित प्रतिबभाणरे पुरोधसो स्टहं गत्वा तङ्कायमेवं ब्रूहि यथाई पुरोधमा प्रेषित: इयंच नाम मुद्राभिन्नानं तस्मिन् दिने तस्यां बेलायां य: सुवर्णसहस नवलको द्रमकसत्कस्वत्ममक्षममुकप्रदेश मुक्कोसिस झटिति मे समर्पय तेन पुरुषेण 業兼差業業業業業業業業業業業器装器業辦法 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy