SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 装器装業業業業器業難紫紫器炭羅器業業業叢茶器紫紫: स्तत: पर्यायानधिकृत्य सर्व द्रव्य पर्यायपरिमाणं ज्ञानमुपपद्य ने यत् अकारादिकं वर्णजातं तत्कथं सर्वव्यपर्यायपरिमाणंभ वतुमईतितत्पर्यायराशेः मर्वद्रव्यपर्यायाणा मनंततमेभागवत मानत्वात्तद युक्तमकारा देरपि वपरपर्यायभेदभिन्न तथा सर्बद्रव्यपर्याय परिमाण तुल्य वादाह च भाष्यकृत् एक कमकक्चरपुणासपर पज्जायभेय उभिन्न तं सबदवपज्जायरासिमाणंमुणेयध्वं अथकथं स्वपर पर्यायापेक्षया सर्वव्यपर्यायरासि तुल्यताउच्यते दूहअय इइत्युदात्तानुदात्तः सरितश्च पुनरप्येकै कोहिधा सानुनासिको निरनुनासिकच्चे त्यकारस्य पद्धेदा: तांचषट्भेदानकारच केवल लभते एवंककारेणापि संयुक्तोलभत षट्भेदानेवंषकारेण एवं यावत् कारणएवमेकैक केवलव्यंजन संयोगेयथाषट्पटौदा न लभतेतथासजातीयविजातीय व्यंजनहिकसंयोगे पिएवं स्वरांतरसंयुक्ततत व्यञ्चनसहितोप्यनेकान् भेदान् लभते अपि चैकैकोष्य दानादिको भेद: स्वरविशेषादनेकभेदो भवति वाच्यभेदादपि च समानवर्ण श्रेणीकस्यापि शब्दस्य भेदो जायते तथाहि न येनैव स्वभावेन करशब्दो हस्तमाचष्टे तेनैव स्वभावेन किरणमपि किंतु खभावभेदेन तथा प्रकारोपि नेन तेन ककारादिना संयज्यमानतम ब्रुवाणो भिन्नस्वभावो वेदितव्यः तेच स्वभावा अनन्ताज्ञातव्याः वाच्यस्थानन्तत्वात् एते च सर्वेष्यकारस्य स्वपर्यायाः शेषास्तु सर्वेपि घटादिपर्यायाः अकारादिपर्यायाच परपर्याया: तेच स्वपर्या येभ्योऽनन्तगुणा: पिच आकारस्य संबंधिनो द्रष्टव्या: आइयेखपर्यायास्तस्य संवधिनोभवंतु येतुपरपर्यायासे विभिन्नवस्त्वाश्रयत्वात्कथंतस्य संबंधिनोव्यपदिश्यतेउच्यते इहद्विधासंबंधोऽस्ति वेननास्तित्वेनचतत्वास्तित्वेन संबंध:स्वपर्यायैर्यथा घटस्वरूपादिभि न सित्वेनसंबंधः परपर्यायैस्तेषांतत्रासंभवात् यथाघटवस्थायांद: पिंडाकारणपर्यायेगा यतएवचतेतस्य न संतीतिनास्ति त्वंसंबंधे नसंबवा अतएव चतेपरपर्यायाति व्यपदिश्यते अन्यथातेषामपितत्वास्तित्वसंभवात् स्वपर्यायाएवतेभवेयु: ननुयेयवनविद्यते तेकथंतस्येति व्यपदिश्यते नखलुधनदरि द्रस्थन विद्यते इतितस्य संवधिव्यपदेष्टु शक्य माप्रापत् लोकव्यवहारातिक्रमः तदेतन्महामोह मूढमनस्कता सूचकंयतो यदिनामतेनास्तित्वसंबंधमधि 農業器業業器業兼差兼業業兼職兼職兼差罷諾諾叢影器業 51 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy