________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 装器装業業業業器業難紫紫器炭羅器業業業叢茶器紫紫: स्तत: पर्यायानधिकृत्य सर्व द्रव्य पर्यायपरिमाणं ज्ञानमुपपद्य ने यत् अकारादिकं वर्णजातं तत्कथं सर्वव्यपर्यायपरिमाणंभ वतुमईतितत्पर्यायराशेः मर्वद्रव्यपर्यायाणा मनंततमेभागवत मानत्वात्तद युक्तमकारा देरपि वपरपर्यायभेदभिन्न तथा सर्बद्रव्यपर्याय परिमाण तुल्य वादाह च भाष्यकृत् एक कमकक्चरपुणासपर पज्जायभेय उभिन्न तं सबदवपज्जायरासिमाणंमुणेयध्वं अथकथं स्वपर पर्यायापेक्षया सर्वव्यपर्यायरासि तुल्यताउच्यते दूहअय इइत्युदात्तानुदात्तः सरितश्च पुनरप्येकै कोहिधा सानुनासिको निरनुनासिकच्चे त्यकारस्य पद्धेदा: तांचषट्भेदानकारच केवल लभते एवंककारेणापि संयुक्तोलभत षट्भेदानेवंषकारेण एवं यावत् कारणएवमेकैक केवलव्यंजन संयोगेयथाषट्पटौदा न लभतेतथासजातीयविजातीय व्यंजनहिकसंयोगे पिएवं स्वरांतरसंयुक्ततत व्यञ्चनसहितोप्यनेकान् भेदान् लभते अपि चैकैकोष्य दानादिको भेद: स्वरविशेषादनेकभेदो भवति वाच्यभेदादपि च समानवर्ण श्रेणीकस्यापि शब्दस्य भेदो जायते तथाहि न येनैव स्वभावेन करशब्दो हस्तमाचष्टे तेनैव स्वभावेन किरणमपि किंतु खभावभेदेन तथा प्रकारोपि नेन तेन ककारादिना संयज्यमानतम ब्रुवाणो भिन्नस्वभावो वेदितव्यः तेच स्वभावा अनन्ताज्ञातव्याः वाच्यस्थानन्तत्वात् एते च सर्वेष्यकारस्य स्वपर्यायाः शेषास्तु सर्वेपि घटादिपर्यायाः अकारादिपर्यायाच परपर्याया: तेच स्वपर्या येभ्योऽनन्तगुणा: पिच आकारस्य संबंधिनो द्रष्टव्या: आइयेखपर्यायास्तस्य संवधिनोभवंतु येतुपरपर्यायासे विभिन्नवस्त्वाश्रयत्वात्कथंतस्य संबंधिनोव्यपदिश्यतेउच्यते इहद्विधासंबंधोऽस्ति वेननास्तित्वेनचतत्वास्तित्वेन संबंध:स्वपर्यायैर्यथा घटस्वरूपादिभि न सित्वेनसंबंधः परपर्यायैस्तेषांतत्रासंभवात् यथाघटवस्थायांद: पिंडाकारणपर्यायेगा यतएवचतेतस्य न संतीतिनास्ति त्वंसंबंधे नसंबवा अतएव चतेपरपर्यायाति व्यपदिश्यते अन्यथातेषामपितत्वास्तित्वसंभवात् स्वपर्यायाएवतेभवेयु: ननुयेयवनविद्यते तेकथंतस्येति व्यपदिश्यते नखलुधनदरि द्रस्थन विद्यते इतितस्य संवधिव्यपदेष्टु शक्य माप्रापत् लोकव्यवहारातिक्रमः तदेतन्महामोह मूढमनस्कता सूचकंयतो यदिनामतेनास्तित्वसंबंधमधि 農業器業業器業兼差兼業業兼職兼職兼差罷諾諾叢影器業 51 For Private and Personal Use Only