________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 流諾諾需器需洲器辦諾諾諾諾諾點需器米米諾諾諾諾諾 मिष्याशु तमनाद्यपर्यवसितं तस्य सदैव सम्यक्तादिगुणहीन वात् एषांचतुर्भगिका यथाश्रुतस्योक्ता तथाम तेरपि द्रष्टव्यामतिश्च तयोरन्योन्या तु गतत्वात् केव लमिथ तस्य प्रकांत वात् साचात्तस्यैव दर्शिता प्रवाह ननु रतीयभंगे चतुथभंगेवा अ तस्यानादिभाव उक्तः सच जघन्य उत्तममध्यम पाहोश्चिदुत्कट: जान्यो मध्यमोवा न वल्क टोय तस्येदं मानं सव्वागासेत्यादि सर्वं च तत्वाकाशं च सर्वाकाशं लोकाकामित्यर्थः तस्य प्रदेशानिर्षिभागाभागा: सर्वाकाश प्रदेशास्तेषामग्रं प्रमाणं सर्वाकाशप्रदेशाग्र तत्सर्वा काशप्रदेशैरनन्तगुणितमनन्तगो गुणितमेकैकस्मिन्नाकाश प्रदेश नन्सागुरुलघुपर्यायभावान् पर्यायाग्राक्ष रंनिष्पद्यते यमनभावना सर्वाकायप्रदेगपरिमाणं सर्वाकाशप्रदेशैरनन्त यो गुणितं यावत्परिमाणं भवति तावत्प्रमाणं सर्वाकाशप्रदेयपर्यायाणामग्रभवति * एकै कस्मिन् आकाशप्रदेशे यावन्तोऽगुरुलघुपर्यावास्ते सर्वे पि एकत्रपिण्डिता: एतावन्तो भवन्तोत्यर्थः एतावत्प्रमाणं चाक्षरं भवति इदस्तोक त्वाद्दर्मा तिकायादयः साक्षात् सूत्रेनोक्तापरमार्थतस्तुतेपि ग्टहीतादृष्टव्याः ततोयमर्थः सर्वव्यप्रदेशाग्र सर्वव्यप्रदेशैरनन्तशो गुणितं यावत्मरिमाणं भवति तावत्प्रमाणं सर्वद्रव्यपर्यायपरिमाणं एतावत्परिमाणं चाक्षरं भवति तदपि चाक्षर सानंविधामकारादिवौ जातं च उभयवाप्यक्षरशब्दप्रहत्ते रूढत्वात् द्विविधमपि चेहरह्यते विरोधाभावात् ननुज्ञानं सर्वद्रव्यपर्यायपरिमाणं संभवतु यतोज्ञानमिहाविशेषोक्तौ सर्वद्रव्यपर्यायपरिमाण तुल्यताभिधानात् * प्रकमावाकेवलज्ञानंग्टहीष्यते 1 तच्चसर्वद्रष्यपर्यायपरिमाण घटतएवतथाच्यिावन्तोजगतिरूपि व्यायांगुरुलधुपयायेचरूपिद्रव्याणामरूपिव्याणांवायेगुरु लघुपर्यावास्त न्सर्वानपिसाक्षात्करतलकलितमुक्ताफलमिवकेवलालोकेन प्रतिक्षणमवल कनेभगवान्नच येनस्वभानेन कंपर्याय परिच्छिनत्तितेनैवस्वभावेन पर्यायातरम पितया:पर्याययोरेकत्वप्रसक्तःतथाघिटपर्यायपरिच्छेदनस्वभावयत् जानतद्यदाघटपर्यायं परिच्छेदनमलं तदापटपर्यायस्यापिघटपर्यायरूपत्तापत्ति रग्यथातस्यतत्परिच्छेदकत्वानुपपत्ततधारूपस्वभावात्ततोयावंत:परिच्छेद्याः पर्यायास्तावंतः परिच्छेदकासस्य केवलज्ञानस्यस्वभाववेदितव्या:स्वभावाचपर्याया 米米深深崇崇器器器點擺米米器器器器需器器器架 For Private and Personal Use Only