SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 誰義器器鉴業裝業器影業業業帶兼差紧器卡器需罪業苦 कृत्य तस्येतिन व्यपदिश्यते तहिंसामान्यतोन संतीतिप्राप्त तथाचते खरूपेणापिनभवेयुः नचैतदृष्टं वातस्मादयश्यते नास्तित्व संबंध मंगीकृत्यतस्येतिव्यपदेश्याः धनमपि च नास्सित्वसंबंध मधिसत्यदरिद्रस्येति व्यपदिश्यतेः एव तथाच लोके वतारो धनमस्य दरिद्रस्य न विद्यते इति यदपिचोक्तं ततस्येति व्यपदेष्टुं न शक्य मिति तत्रापि तदस्तित्वेन तस्येति व्यपदेष्टुं न शक्यं न पुनर्नास्तित्वेनापि ततो न कश्चित् लौकिकव्यवहारातिकमा ननु नास्तित्वमभावे अभावश्च स्वरूपस्वच्छ न च सह कथं संबंधस्तुच्छस्य सकलशक्तिविकलतया संबंधशतरप्यभावात् अन्यच्च यदिपरपर्याणां तब नास्तित्वता नास्तित्वेन सह संबंधो भवतु परपर्यायैस्तु सह कथं न खल घट: पटामावेन संबड्डः पटेनापि सह संबहो भवित मईति तथा प्रतीतेरभावात् तदेतदसमीचीनं सम्यक् वस्तुतत्वा परिचानावाचि नामि त्वं नामतेन तेन रूपेणाभवनमिष्यते तच्च तेनर रूपेणाभवनं वस्तुधमा रातोनको तेन नतुच्छब्दरूपमिति न तेन सह संबंधाभाष: तदपि च तेन रूपे द्याभवनं पर्यायमपेच्य भवति नान्यथा तथापि योयो घटादिगत: पर्याय सोनतेन रूपेण मया न भवितव्यमिति सामर्थ्यात्त तं * पायमच्यते इति सुमतीतमेतत् ततस्तेन तेन पर्यायेणाभवनस्य तं तं पर्यायमपेच्य संभवापिपर पर्यायास्तस्योपयोगिन इति तस्येति व्यपदिश्यते एवं रूपायांच विवक्षायां पटोपि घटस्थ संबंधी भवत्येव पटमपेच्य घटे पटरूपिणी भवनस्य भावात् तथाच लौकिका अपि घटपटादीन् परस्परमितरे तरा भावमधिकृत्य संबंधात् व्यवहरनीत्यविगीत मेतत् इतश्च ते परपर्यायास्तस्येति व्यपदिश्यते खपर्यायविशेषणात्वेन तेषामुपयोगात् दूध ये यस्य स्वपर्यायविशेष यत्व नोपयुज्यते तत्तस्य पर्यावा ययाघटस्य रूपादयः पर्याया: परस्परविशेषकतया घटादिपर्यायासानन्तरेण तेषां स्वपर्यायव्यप देशासंभवात् तथाहि यदि ते परपर्याया न भवेयुतहा कारस्य स्खपर्याया इति एवं न व्यपदिश्वरन् परापेक्षया स्वव्यपदेशस्य भावात्तत: स्वपर्यायव्यपदेश कारणतया तेपि परपर्यायास्तस्योपयोगिन दूति तस्येति व्यपदिश्यते अपिच सर्व वस्तु प्रतिनियतस्वभावं सा च प्रतिनियतस्वभावता प्रतियोग्यभावात्मकता KOKHREEKR******WHEREKA - - - For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy