SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shah Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नंदी 諾諾器器諾諾器諾諾諾諾諾諾諾諾諾諾諾器器器業諜罪裝 पिनिवन्धना ततो यावन्न प्रतिय गिविज्ञानं भवति तावत्राधिकृतं वस्तु तदभावात्मक तत्वतोज्ञात शक्य ते तथाच सति घटादिपर्यायाणामपि अकारप्रतियो गि वा तदवेशानं भवतितावचाविकृतं वस्तु नहावामयपरिचानेनाकारो यथाअनावगन्तुं शक्यते इति घटादिपर्यावा अप्पकारस्य पर्यावास्तवाचानप्रयोगः दो यदनुपलब्धीयस्थानुपलब्धिसतम्य संबंधीययाघटस्य रूपादयः घटादिपर्यायानुपलधौ चाकारवनयाथात्मनोपलब्धितितेतस्थसंधिनः नचायमसिहोहे तुषंटा दिपर्यावरूप प्रतियोग्यपरिचानात्तदभावात्म कस्याकारस्थ तत्वतोचातत्वावोगादिति भाइचभाष्यकृत् जेसुमनाएमज उनमज्जएनज्जएयनाएस किचतस्मतेन धम्नाप्पडम्मरूवाधम्म मातम्प्रात् घटादिपर्याया अपिचकारस्थसंबंधिनतिखपरपर्यायापेक्षयाकार:सर्वद्रव्यपर्यायपरिमाण: एवमाकारादयोपिवर्णा.सर्वेप्रत्येक सर्वव्यपर्यायपरिमाणाचेदितव्याः एवं घटादिकमपि प्रत्येकं सर्व वस्तुजातं परिभावनौयं न्यायस्य समानत्वात् नचैतदनार्थ यतउक्त माचारांगे जेएग जाणी सेसबंजाणा जेसणाणएगे जाणार अस्थायमर्थः यएक वसपलभते सर्वपर्यायः सनियमात् सर्ववपलमले सोपलभिमन्नारगा विवक्षितस्यैकस्य स्वपरपर्यायभेदभिचततो सर्वात्मनावगन्तुमशक्यत्वात् यस्व सर्व सर्वात्मनासाक्षादुपलभते सएक स्वपरपर्यायभेदभिन्न जानाति तथा अन्यत्राप्य तं एकोभाव: सर्वथा येन दृष्टः सर्वेभावाः सर्वथा तेन दृष्टाः सर्वेभावा: सर्वथा येन दृष्टा: एकोभावः सर्वथा तेन दृष्टः तदेवमकरादिकमपि वर्णजातं केवलज्ञानमिव सर्व * व्यपर्यायपरिमाणमिति न कश्चितिरोधः अपिच केवलज्ञानमपि स्वपरपर्यायभेदभिव यतस्तदात्मस्वभावरूपं न घटादिवस्तु स्वभावात्मकं ततो ये घटादि * स्वपर्यायास्ते तस्य परपर्याया ये तु परिच्छ दकत्वस्वभावास्ते स्वपर्यायाः परपर्याया अपिच पूर्वोक्तयुक्तस्तस्य संबंधिन इति स्वपरपर्यायभेदभिन्न तथाचाह भाष्यकृतवत्य महापडतंपि सपरपज्जायभेदभिवन्तु संजेणाजीवभावो भिन्चायत उघडाईया तत: स्वपर्यावपरिमाणचिन्तायां परमार्थतो न कश्चिदकारा दिसंयुक्तं श्रुतं केवलज्ञानयोविशेषः अयन्तुविशेषः केवलज्ञानं स्वपर्यायैरपिसर्वद्रव्यपर्यायपरिमाणतुल्य मकारादिकंत स्वपरपर्यायैरेवतबाह्यकारस्यस्वपर्यायाः For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy