SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेहप्रयोजनं तत्रनोइन्द्रियेण भावमनसार्थावग्रहोद्रव्येन्द्रि ययापारनिरपेचोपटाद्यर्थ खरूप परिभावनाभिमुषः प्रथममेकसामायिको रूपाद्यांकारादि नंदी टी. विशेष चिंताविकलोनिद्देश्य सामान्य मात्वचिंताम कोबोधोनोइंद्रियार्थावग्रह: तस्मणमित्यादि तस्य सामान्य नाव ग्रहस्थणमिति वाफ्यालंकार अनि वक्ष्यमाणानि एकाधिकानि नानापोसाणिति घोषा उदात्तादयः स्वरविशेषा याचचचूर्णिकृत घोमा उदात्ताद विमेसा नानाघोषा येषां तानिनानाघोसाणित्तितथा नानायंजनानि कादीनियेषांतानि नानाव्यंजनानि पंचनामान्य वनामधेयानिभवंति तद्यथेति तेषामेवोपप्रदर्शने उगिह णाया इत्यादि यदापुनरवग्रह विशेषोनपेक्षामनि पचामिनामधेयानिचिंत्य ने तदापरस्परं भिन्बार्शनिवेदितव्यानि तथाहि हायग्रा स्त्रिधास्तद्यथा व्यंजनाव ग्रतः सामान्यार्थाविग्रहो विशेष सामान्यार्थावग्रहश्च तव विशेष सामान्यार्थावग्रहश्च तत्र विशेष सामान्यर्थाग्रह उपचारिकः मचानंतरमेवाग्रेदर्थयिष्यते तत्र * उगिराह गायति अवस्ट हानेनेनेति भवग्रहांकरणेनट् व्यंजनावग्रहः प्रथमसमय प्रविष्टशब्दादि पुजलादान परिणामः सहावो अषय हणता तथा उवधारण णावंजणा पंचनामधिज्जाभवंति तंजहाउगिरहणया अवधारणया सवणयाचवलंबणया मेहासेतं उग्गहसेकिंतं * नो मननी विचारणादिक नासमुचय अमर्थनो परमार्थ ग्रहे।त. तेहनाइ इम पागले कहिस्ए० एकार्थछे तेहनाए प्रत्यक्ष एकार्थछे ना अनेक घोषते उदात्तादिकना नानाप्रकारनाव उचानीचासमा अक्षर तेइना वं० पुदगलाना ग्रहयो तथा अक्षर अर्थनीभांजडि तेहनापं पांचप्रकारनाना ME नामविधानभवे नामधवाछेतं. ते कोलेल. पुदगलादिकनो ग्रावार उ. ते पुदगलादिका धारीरामधारमा तेसंभारयो३ स० सांभले४ म. विचारकरवा 5 0 निश्चयकोधो ते धारयो से किएउ उग्रकरीयेए समय वस्तु कही हिवे विचारणा कहवाले से तेकि कुणे विचारणापूज्य 端諾諾米器器器器梁张器茶米器茶器深紫貂器 क भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy