________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. यतिधार्यते नेनेतिधारणं उपसामीप्येनधारणं जनावग्रहेहितीयादिसम येषुप्रतिसमयम पूर्वापूर्व प्रविशतगव्दादिपुङ्गलदानिपुरम्मरमात नमारूतसमबाटकी तथदादिपुग लधरणपरिणाम:तद्भाव उपधारणतातथा सवणयत्तियतेऽनेनेति श्रवणं एक सामायिक: सामान्यार्थावग हरूपोवोध परिणाम तद्भाव:ववणता तथा अवलंवगायत्ति अवलंव्यते इति अवलंबनं सदबहुलमिति बचनात् कर्मण्यनविशेष सामान्यार्थावग्रह:कथं विशेष सामान्यार्थावग होऽवलंबन मितिचेत् उच्यते शब्दोयमित्यपि जानविशेवागमरूपत्वादवायज्ञानं तथाहि शब्दोयनाशब्दोरूपादिरितिशब्द स्वरूपावधारणं विशेषावगमस्ततोऽस्मात् यत्पू र्वमनि देश्यसामान्यमान ग्रहणामेकसामयिकं सपारमार्थीकोांवग : ततजन्तुयत्किमिदमितिविमर्थनं साईहातदनंतरंतु शब्दस्वरूपावधारणं शब्दोयमिति * तवायज्ञानं तत्रापियदा उत्तर धर्म जिज्ञासाभवति किमयंशब्दः शांख: किंवाशाङ्ग इति तदापाश्चात्यं शब्दति ज्ञानमुत्तर विशेषावगमापेक्षवासामान्य मावालवन मित्यवग ह इत्युपचर्यते स च परमार्थत: सामान्यविशेष रूपार्थालंबनइति विशेष सामान्यार्थावग ह इत्य च्यते इदमेवचथब्दति ज्ञानमवलंय किमयंशांख: किंवा थाङ्ग इति ज्ञानमुदयते ततो विशेष सामान्यार्थावग होऽवलंबन इत्य कस्ततोऽवलंबनता ततो प्युई किमयंगांख किंवा शाङ्ग इतीचित्वा यच्छत्रिएक्शाङ्ग एवेति ज्ञानंतदवायज्ञानं तदपिच किमयं वांछोपि शब्दण्द्रः किंवातार इति उत्तरविशेषजिज्ञासायां सामान्यावलंबनमित्यवग ह इत्युपचर्यते किंमंद्रः किंधातार: इतिहमंद्र एवायं तारएवायंमित्यवायः एवमुत्तरोत्तर विशेषजिज्ञासायांपाश्चात्यमवाय ज्ञानमुत्तरोत्तर विधेषावगमापेक्षया सामान्यार्था वन्तयनमित्यवगाह इत्यपचर्यते यदा उत्तरधर्म जिज्ञासानभवति तदातदत्यं विशेष ज्ञानमवाय ज्ञानमेवनावग ह इत्यपचयतेउपचार निबंधनाभावात् उत्तर विशेषाकांक्षया अपगमात् ततस्तदनंतरमविच्युति रूपाधारणाप्रवर्तते वासनातानु सर्वेष्वपि विशेषावगमेषु द्रष्टव्य तयाचाह प्रवचनोपनिषडेदीभगवान् जिनभद्रगणिक्षमाश्रमणः सामन्त्रमेत गनित्यय उसमयमोग्गहोपढमो तत्तोतरमीहि बत्यु यिसेसम्म जोवाउ१ सोपुणरीक्षावायाविक्खाउ उगाइत्ति 諾諾需諾諾型米諾諾米諾諾器洲悲壯需諾器器端端諧器 For Private and Personal Use Only