SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. यतिधार्यते नेनेतिधारणं उपसामीप्येनधारणं जनावग्रहेहितीयादिसम येषुप्रतिसमयम पूर्वापूर्व प्रविशतगव्दादिपुङ्गलदानिपुरम्मरमात नमारूतसमबाटकी तथदादिपुग लधरणपरिणाम:तद्भाव उपधारणतातथा सवणयत्तियतेऽनेनेति श्रवणं एक सामायिक: सामान्यार्थावग हरूपोवोध परिणाम तद्भाव:ववणता तथा अवलंवगायत्ति अवलंव्यते इति अवलंबनं सदबहुलमिति बचनात् कर्मण्यनविशेष सामान्यार्थावग्रह:कथं विशेष सामान्यार्थावग होऽवलंबन मितिचेत् उच्यते शब्दोयमित्यपि जानविशेवागमरूपत्वादवायज्ञानं तथाहि शब्दोयनाशब्दोरूपादिरितिशब्द स्वरूपावधारणं विशेषावगमस्ततोऽस्मात् यत्पू र्वमनि देश्यसामान्यमान ग्रहणामेकसामयिकं सपारमार्थीकोांवग : ततजन्तुयत्किमिदमितिविमर्थनं साईहातदनंतरंतु शब्दस्वरूपावधारणं शब्दोयमिति * तवायज्ञानं तत्रापियदा उत्तर धर्म जिज्ञासाभवति किमयंशब्दः शांख: किंवाशाङ्ग इति तदापाश्चात्यं शब्दति ज्ञानमुत्तर विशेषावगमापेक्षवासामान्य मावालवन मित्यवग ह इत्युपचर्यते स च परमार्थत: सामान्यविशेष रूपार्थालंबनइति विशेष सामान्यार्थावग ह इत्य च्यते इदमेवचथब्दति ज्ञानमवलंय किमयंशांख: किंवा थाङ्ग इति ज्ञानमुदयते ततो विशेष सामान्यार्थावग होऽवलंबन इत्य कस्ततोऽवलंबनता ततो प्युई किमयंगांख किंवा शाङ्ग इतीचित्वा यच्छत्रिएक्शाङ्ग एवेति ज्ञानंतदवायज्ञानं तदपिच किमयं वांछोपि शब्दण्द्रः किंवातार इति उत्तरविशेषजिज्ञासायां सामान्यावलंबनमित्यवग ह इत्युपचर्यते किंमंद्रः किंधातार: इतिहमंद्र एवायं तारएवायंमित्यवायः एवमुत्तरोत्तर विशेषजिज्ञासायांपाश्चात्यमवाय ज्ञानमुत्तरोत्तर विधेषावगमापेक्षया सामान्यार्था वन्तयनमित्यवगाह इत्यपचर्यते यदा उत्तरधर्म जिज्ञासानभवति तदातदत्यं विशेष ज्ञानमवाय ज्ञानमेवनावग ह इत्यपचयतेउपचार निबंधनाभावात् उत्तर विशेषाकांक्षया अपगमात् ततस्तदनंतरमविच्युति रूपाधारणाप्रवर्तते वासनातानु सर्वेष्वपि विशेषावगमेषु द्रष्टव्य तयाचाह प्रवचनोपनिषडेदीभगवान् जिनभद्रगणिक्षमाश्रमणः सामन्त्रमेत गनित्यय उसमयमोग्गहोपढमो तत्तोतरमीहि बत्यु यिसेसम्म जोवाउ१ सोपुणरीक्षावायाविक्खाउ उगाइत्ति 諾諾需諾諾型米諾諾米諾諾器洲悲壯需諾器器端端諧器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy