SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी० भावश्रुतं च शब्दार्थ पर्यालोचनानुसारिवि ज्ञानं शब्दार्थ पर्यालोचनं चाक्षरमन्तरेण न भवतीति सत्यमेतत् किंतु यद्यपि तेषामे केन्द्रियादीनांप रोपदेश श्रवणा संभवस्तेषां तथाविधक्षयोपशम भावतः कश्चिदव्यतोक्षरलाभो भवति वववादक्षरानुव्यक्त श्रुतज्ञानमुपजायते इत्यं चैत दङ्गीकर्तव्यं * तथाहि तेषामन्याहाराभिलाष उपजायतेभिलाषश्च प्रार्थना साच यदीदमहं प्राप्नोमि ततोभव्य भवतीत्याद्यक्षरानुविदैव ततस्तेषामपि काचिद व्यक्ताक्षरल धिरवश्थं प्रतिपत्तथा ततस्तेषामपि लब्धाक्षरं संभवतीति न कश्चिद्दोष:तच्चलब्धाक्षरंघोढा तद्यथायोवेन्द्रिय लब्धाक्षरमित्यादि इयत श्रोत्र न्द्रियेण शब्दवणेसति शांखोयमित्याद्यक्षरानुविहं शब्दार्थप्रयोजनानुसारिविज्ञानं तत्श्रोत्र न्द्रियलब्धाक्षरं तस्य श्रोत्रन्द्रियनिमित्तत्वात् यत्पुन चक्षुधा आम्बफलाद्युपलभ्याम्बफ लमित्याद्यक्षरानुविद्य शब्दार्थपर्यालोचनात्मक विज्ञानं ततश्चक्षुरिन्द्रियलब्धाक्षरं एवं शेषेन्द्रियलब्ध्यक्षरमपि भावनीयं ___ रसणिंदियलविक्खर फासिंदियलद्विक्सरं नोइंदियलडिक्वर सेलिविक्खरं सेतंअक्सरमुयं सेकिंतं अएक्वरस्यं #ल लब्धिप्राप्तकही येर रसइद्री येकरीने तीखादिकरसनाखादने जाणे वेदेतेरस'द्रौनीलक्ध अक्षरकहीये8 फा. फरसह द्रोकरीने फरसनेवेदवो भाषा जाणे तेफरसइंद्रीनीलवधि प्राप्तिकही ये ते अक्षरनौलवधि नो मनेकरीजा एतलो अञ्चत फलतथा भांवादिक फल देखे ते आदरते पाडछांडे तिम * गंधरसफर्श सर्वजाणवानाक गंधजाणे एकस्तुरीके जिलाइजाणेएइक्षुरस कावाई जाए उनफरसई त इडानिरजां अक्षरउचरे नेहनी जे थुद्धिजपजेते माहिएकेन्द्रीनो अव्यक्तपणोगावोछ तेहीवेइन्द्रीने प्रगटछे इमजावपंचेन्ट्रीने प्रगटअक्षरनीलवधिले तेहा एकेन्द्रों ने उपदेश नोसभिलवोनयी पणि तेहनेक्षयोपसमे करीने अक्षरनौलवधि उपजेतेऽव्यक्तपणे थाहारादिक अंगीकार करे ते भणी एकेद्रीयादिकने पशिअश्रुत कहता दोषनयी 程業業業職器端端業雜著紫紫紫米浆器养米粥業养業 業誰誰誰器端端器業樂器洲紫器識諾米諾將狀粥識端業業 उव For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy