SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 業影器跳器器漆器業器器差差差落差差差差差差苏米器 अंगी भावमागता पोग्गलादबिंद्रिये अभिषिक्ता इत्यर्थः तया पूरियन्तिकहभई इतिएवं च यदा पूरितंभवति व्यजनं तदा इति करोति अर्थावगुरु रूपेण ज्ञानेनतमर्थ ग्टनाति तं च नामजात्यादि कल्पना रहितं तथाचाइ नोचेवणंजाणके वेससहाइतिः न पुनरेवं जानातिक एष शब्दादिर इति स्वरूप द्रव्यगुण किवा विशेष कल्पनारहितम नि म सामान्यमा रातीत्यर्थ एवं रूपसामन्यमावण कारणवादविग्रस्य एतस्याञ्चपर्व: सपि व्य'जनाव गुचः एषामक दृष्टांतेन व्यंजनायगुरुस्य प्ररूपणां कारकरणं चार्धाबगुहबलप्रवर्तितं तत रहांप्रविशति किमिदं किमिदंमिति विमर्शकर्त मारभते तत ईहानंतरं जयोपशमविशेष भावात् जानाति अमुक एष शब्दादिरिति तत एवं कमे जानपरिणामे प्रादुर्भवति सतिसोपायं प्रविशति ततो पाबानंतरमन्तमुर्तकालं यावत् उपगतं भवति सामीप्य नात्मनि शब्दादि भानं परिणतं भवति अविच्युतितं तमुहुर्त कालं यावत् प्रवर्तते इत्यर्थः ततो धारणं प्रविशति सा च धारणा वासनारूपा द्रष्टव्यायतबाह ततोणमित्यादि ततो धारणायां प्रवेशात् गामिति वाक्यालद्वारे संख्य यंवायसंख्य यंदा कालंहदिधारयति तत्र संख्य यवर्षायुषः संख्य व कालम संख्य यवर्षायुष्कस्व संरख्य यंकालं अवाहसप्तमंगीकृत्य पूर्वोक्त: प्रकार: सर्वोपिघटते जागृतस्तु शब्द धारे संखिज्जंवाकालं असंक्विज्जवा कालसेजहानाम एकई पुरिसे अवतंसह सुणिज्जा तेणं सहोत्तिउग्गहिएनोचेव पछोजाणे ते उपयोगे करोने विचारीने जाणे अमुक्कानो एहस० शब्दछ त तिवारपछे उ उपयोगार्थ इमवत त तिवारेपछे अ० विचारकरीने * निश्यकरवानेपेसेता तिवारपके से ते० निश्चयग कीचोचोर तिवारपके धा० धारणा करवा भणी प० प्रवत्त त तिवारपछी धा० जे धारीराखे * स० संख्याता काललगे धारीराखेते हुभव भावी प० असंख्याता काललगे राखेपरभव चात्रीजा से तेन ववादृष्टांते ना० संभावमाइके कोई 諾洲器张諾米開端端端端端端端端米諾諾器器端 सूत्र भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy