________________ Shri Mahavir Jan Aradhana Kendra wwakobatirth.org Acharya Shri Kallassagarsun Gyanmandir WENENEKHMINEK नंदी टी. * अषण समनन्तरमेवावगहेडाव्यतिरेकेणावाय ज्ञानमुपजायते तथा प्रति प्राणिसंवेदनात् तनिषेधार्थमा से जहानाम इत्यादि स यचा नामकः कषित जाग्रदपि पुरुषोव्यक्त शब्दं इणुयात् भब्यक्तमेव प्रथम शब्द हयोति भव्यक्त नाम अनिर्देश्य स्वरूपं नामजात्यादिकल्पनारहितं चनेनावगृहमार अर्थावान बोवेन्ट्रियस्थ संबंधी ब्यंजनावगृहमन्तरेण न भवति ततो व्यंजनावगोप्य तवेदितव्यः पनाह नन्वेवं कमोनकोष्ण पलभ्यते किन्तु प्रथम तएव शब्दापायानमुपजायते सब पि वाव्यक्तमिति शब्दविशेषणं कृतं ततोयमोव्याख्यायः भव्यक्तं अनवधारितशांपशादिविशेष शब्द इखायादिति इदश्च व्याख्यानमुत्तर सूत्रमपिसंवादयति तेणं सह त्ति उगहिएतेन प्रमानाथदंश्टणुवादितिइत्यवम्टहीतं नोचेवणंजागा डूके वेससहाइनघुनरेवं जानातिक: एषथ दशांखः थामाइति वा थब्दइत्यवादिशब्दात् रसादिष्वण्यय मेवन्याय इति ज्ञापयति ततई हां प्रविशतीत्यादि सर्वसंवड्वमेव तदेतदयुक्त सम्यक् वस्तुत त्या परिज्ञानात् इहहि यत्किमपि वस्तुनिश्चीयते तत्मर्षमीका पूर्वकमनीह तस्य सम्यग्निश्चितत्वायोगात् न खलु प्रयमाक्षि सन्निपाते मत्यभूमदर्शनेपि यावत् किमयं धूमः किंवामसकर्त्तिरिति विश्वभ्यधूमगत कण्ठक्षणकालीकरणसोमतादि धर्म दर्शनात् सम्यक् धर्म धमत्वेन विनिचितोति तावत्मधूमोऽनि चितोभवति अनिवर्तित कतया तय सम्यक् निश्चितत्वायोगात् तस्मादवयंयो वस्तुविशेष निश्चयः स ईहापूर्वक; शब्दोयमितिच निश्चयोकपादि व्यवच्छेदात् ततोवश्यमितः पूर्वमौह या भवितव्यं दूहा च प्रथमत: सामान्य रूपेणावर होते भवति नानव स्टही तेन खल सर्वथा निरालम्बनमीह नक्कापि भवदुपलभ्यते नचानुपलभ्यमानं प्रतिपक्शा मः सर्वस्था अपि प्रक्षावतां प्रतिपत्त : प्रमाण मूल वादन्यथा प्रज्ञावताचिति प्रसस्त स्मादीहाया प्रागवग्रहोपि नियमात् प्रतिपत्तव्यः अमुमेवार्थ भाष्यकारोपियति ईहिज्जनाम्गहियनज ईनानीहियं न बानावं धारिजइसंवत्यु तेण कमोडम्याईउ अवग्रहच शब्दोयमिति पानात्पूर्व प्रवत्त मानो निद्दश्य सामान्यमान अक्षणरूप एवोपपद्यतेनान्यः अतएवोक्तं सूबरुता अव्यक्त' *** EXKHHEMIKINN* For Private and Personal Use Only